SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रे पापिष्ठ ! दुष्ट ! स्वयमेव दोषं कृत्वा ममाग्रे एवं ब्रवीषि त्वं पापिष्ठोस तव पितापि|| व्या ज्ञान०17 ||पापिष्ठः येन त्वमेवं कुशिक्षित इति-श्रेष्ठी एतद्वचः श्रुत्वा क्रोधेन प्रज्वलितनेत्रः| पाषाणमुत्थाप्य तस्याः शिरसि प्राक्षिपत् । तेन चूर्णितमस्तका सा सद्य एव प्राणान् || ॥ ५२॥ परित्यज्य भूमौ पपात, सा एव सुन्दरी अस्मिन् भवे तव पुत्री जाता पूर्वजन्मजन्यज्ञा- || नविरोधेन चास्यास्सकलमेव शरीरं कुष्टादिभयंकररोगैयाप्तमस्ति इति तस्य महामुनेर्मु-|| खात् पूर्वभवकथामाकर्ण्य गुणमंज- जातिस्मरणं समुत्पन्नं । तथा च तत्पूर्वजन्म-|| कर्मादिकस्मरणेन संजातरोमांचा मृच्छां प्राप्य भुवि पपात, किन्तु परिचारकास्तां शी||तोपचारादिभिस्समुत्थापयामासुः । अथ च श्रेष्ठिना पृष्टं भगवन् ! एतेषां रोगाणां || |विलयोपायं ब्रवीतु भवान, । गुरुरुवाच “पढमंनाणतउदया” इति वचनात् प्रथममेषा ज्ञानभक्तिः करोतु तथा च पञ्चमीतप उपवासादिकं प्रत्याख्यानमेनां कारय विधिना, ||2||॥ ५३॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy