SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दीपाο ॥ ४८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शर्मवाह्मण प्रतिबोधार्थं गत्वा तं प्रतिबोध्य अनावास्यार्द्ध रात्रौ विजय मुहु परमपदं यास्यति एनमेव गोतमवीरं व्याहरन्ति महात्मानः एष च परमपदप्राप्तयवसरे अष्टादशान् नृप तो स्वपुरतः कृत्वा यदा गन्तुमुद्यतस्तदा चतुः षष्टिमितेन्द्राः बहवोन्ये देवादेव्यश्व प्रादुर्भु याकाशेतद्दनार्थमागताः स्वयं महाबीरोपि तत्सम्भुखीभूय दर्शनं ददौ । सच महात्मातान् देवादीन् विलोक्य तं महावीरच दृष्ट्वा भक्त्या प्रणम्य उवाच । हे वीर ! मांमुक्त्वा परमपदेगते भवतेि मां सर्वत्रैव संकीर्णता प्रतिभाति अतस्तवान्तिक एव समायातुमुद्यतोस्मि । इत्याकर्ण्य भगवतोक्तं हे वीर ! त्वं वीतरागोसि इदं संसारं मृषा जानीहि स्वयंममान्तिके यातुमुद्यत इति वरीयान् एवमुक्त्वा देवस्वन्तर्हितस्तस्मिन्नेव विजय मुहूर्ते श्रीगौतम उत्पन्न केवलज्ञानो दिव्यलोकं प्रापः । अथ च मोक्षंगते वीरगौतमे इन्द्रादयः सर्व एव देवाः पुष्पाणि वर्षन्त आकाशे दीपावलिभिः For Private and Personal Use Only व्या० ४८ ॥
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy