SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्व कथा-संग्रह ॥ २२॥ जनधर्मों भविष्यति ॥८८॥ तुय भूताश्च नृत्यन्तो, दृष्टास्ततश्च भूतवत् । कुमतयो हि नय॑न्ति, सिद्धान्तवाक्यलोपिन: ॥८९॥ द्वादशफण- INमालिका भृत्कृष्ण-सर्पो दृष्टश्च पञ्चमे । तेन द्वादशवर्षाणि, दुर्भिक्षश्च भविष्यति ॥१०॥ सूत्राणि कानिचिन्नाशं, यास्यन्ति भिक्षवः | पर्व-कथा पुनः। भविष्यन्ति सदा चैत्य-मठगृहनिवासिनः॥९१ ॥ तत्र ये साधुधर्माभि-काक्षिणस्तेऽखिला दिशि । दक्षिणस्यां प्रयास्यन्ति, वल्लभीनगरादिषु ॥९२॥ विमानं पतितं दृष्ट, षष्ठे तेन च साधवः। नवाऽत्रागमिष्यन्ति, जङ्घाविद्यादिचारणाः ॥९३॥ सप्तमेऽशुचिभूमौ च, दृष्टं कमलमुद्गतम् । तेन वणिग्जने स्वल्पे. जैनधर्मों भविष्यति ॥९४॥ दृष्टः खद्योत उयोत-करस्तेन भविष्यति । नोदयमानसत्कारा-दरो धर्मे जिनोदिते ॥९५॥ शुष्कं सरोवरं दृष्टं, नवमे तेन धार्मिके । जिनकल्याणकस्थाने, धर्महानिर्भविष्यति ॥९६॥ दशमे भक्षयन् क्षीरं, स्वर्णपात्रे च कुर्कुरः। दृष्टस्तेनोत्तमा लक्ष्मी-र्यास्यति मध्यमालये ॥९७॥ एकादशे गजारूढः, कपिदृष्टस्ततः खलाः । भविष्यन्ति सुखारूढा, दुःखिता सुकुला: पुनः ॥९८॥ द्वादशे सागरो मेरां, त्यजन् दृष्टस्ततो नृपाः। अन्यायिनो भविष्यन्ति, पयोत्तीर्णाश्च क्षत्रियाः ॥१९॥ वत्सा महारथे युक्ता, दृष्टास्त्रयोदशे ततः । वत्ससमा भविष्यन्ति, लघुवया हि साधवः ॥१००॥ गृहीष्यन्ति न चारित्रं, वृद्धत्वेऽपि जनाः पुनः । ये दीक्षिता भविष्यन्ति, प्रौढवैराग्यभाविताः ॥१०॥ तन्मध्याच्छिथिलाचाराः, केऽपि महा| प्रमादिनः । केऽपि केऽपि भविष्यन्ति, गृहभाजो स्मरार्दिताः ॥१०२॥ दृष्ट महाय॑कं रत्नं, तेजोहीनं चतुर्दशे । तेना त्र श्रमणाः स्तोका, भविष्यन्त्यममादिनः ॥१०॥ बहवोऽत्र भविष्यन्ति, साधवः क्लेशकारिणः । असमाधिकराः क्षुद्रा, उपद्रवकरा मियः ॥ १०४॥ पञ्चदशे वृषारूढो, दृष्टो राजसुतस्ततः । क्षत्रियाद्या भविष्यन्ति, लोका मिथ्यावासिनः ॥ ९२॥ ॥१०५॥ दृष्टौ गजाभको युद्धं, कुर्वन्तौ पोडशे ततः। गुर्वभक्ता भविष्यन्ति स्तोकस्नेहाश्च साधवः ॥१०६॥ चन्द्रगुप्त । धर्महानिर्भविष्यतिरी धर्मे जिनोलि ZenPowereCT28CCCORRCae Deeperseenewedeoe For Private and Personal Use Only
SR No.020324
Book TitleDwadash Parvkatha Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1962
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy