SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्वकथा-संग्रह कथा 088ccomona गुरुसन्निधौ ॥८०॥ अथ सुगन्धभूपोऽपि, धर्ममाराध्य निर्मलम् । मृखा समाधिना जातः, सुरोत्तमः सुराकये ॥ ८१॥ INI रोहिणी पर्व ततश्च्युत्वा जम्बूद्वीपे, पूर्वमहाविदेहके। विजये पुष्कलावत्यां, नगरी पुण्डरिकिणी ॥४२॥ विमलकीर्तिभूमीश-सुभद्रातनुजोऽभवत् । तत्रार्ककीर्तिचक्रीशो, नृपश्रेणिविराजितः ॥८३॥ युग्मम् ॥ राज्यं कृत्वा ललो पार्वे, जितशत्रुमुनेः स च। दीक्षां सद्बतमाराध्य, प्रान्ते मृत्वा समाधिना ॥८४॥ अच्युतेन्द्रोऽभवत् स्वर्ग, द्वादशे निर्जरोत्तमः । ततश्च्युत्वाऽभवद्राजं-स्त्वमशोकाख्यभूपतिः ॥४५॥ युग्मम् ।। पतिरस्याश्च रोहिण्या, जातस्त्वमतिबल्लभः । मिथः स्नेहोऽस्ति दम्पत्योः, समानतपसोः पुनः ॥८६॥ राजन् ! पुत्राधिकारोऽय, यथा राजपुरेऽभवत् । अग्निशर्मा दरिद्रार्त-स्तस्य च सप्त सूनवः ॥८७॥ एकदा पाटलीपुत्रे, भिक्षार्थ ते सहोदराः। यान्तो ददृशुरुद्याने, क्रीडन्तं भूपतेः सुतम् ॥८८॥ पुण्यपापफलं ज्ञात्वा. जाता धर्मपरायणाः । अन्ते दीक्षां गृहीत्वा ते, स्वर्गे सप्तमके ययुः ॥८९॥ ततश्च्युत्वा सुताः सप्त, गुणपाला- 10 दयोऽभवन् । तवाथाष्टमपुत्रस्य, वृत्तान्तं शृणु भूपते ! ॥१०॥ वैताढ्यपर्वते विद्या-धरोऽभूत् क्षुल्लकाभिधः। नित्यं नंदीश्वरे दीपे, यात्रां पूजां चकार सः ॥९१॥ धर्मपरायणो भूत्वा, स स्वर्ग प्रथमे ययौ। ततश्च्युत्वाऽभवल्लोक-पालोऽष्टमः सुतस्तव ॥९२॥ पुत्रीचतुष्टयस्यैवं, वृत्तान्तं शृणु भृपते !। यथा विद्याधरश्चैको-ऽभवद्वैताठ्यपर्वते ॥९३॥ पुत्रीचतुष्टयं तस्या-ऽभवंस्ताश्च बने ययौ। क्रीडार्थमेकदा तत्र, ता दृष्ट्वा मुनिनाऽकथि ॥९॥ यूयं धर्म प्रकुर्वन्तु, युष्मदायुश्च विद्यते। एकदिनस्य ताः पोचु-रेकाऽसि स कथं भवेत् ॥९५॥ गुरुस्ताः प्राह चाद्यास्ति. शुक्लं हि पञ्चमीदिनम् । ततो भावेन | युष्माभि-रुपवासो विधीयताम् ।।९६॥ ताभिरपि गुरुप्रोक्त-विधिरकारि ता निशि । विद्युत्पातेन मृत्वाऽगुः, प्रथमे च सुराळये ॥९७॥ ततश्च्युत्वा चतस्रस्ता, इमा तव सुताऽभवन् । श्रुत्वैवं भूपतेर्जाति-स्मृतिज्ञानमभूत्ततः ॥९८॥ पुनः प्राह poreDe0c0c0eoeroen ॥५२॥ For Private and Personal Use Only
SR No.020324
Book TitleDwadash Parvkatha Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1962
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy