SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir || भवेत् ॥१०१॥ खरतरगणाधीशाः, श्रीजिनरत्नशूरयः । तेषां शिष्यगणिप्रेम-मुनिसमाग्रहेण च ॥१०२।। पाठकलब्धिना द्वादशपर्व NI चेयं, जयपुरे कथा कृता । बाणाभ्राभ्रकराब्दे (२००५) च, मेरुत्रयोदशीतिथौ ॥१०३॥ कथा संग्रह ॥ इति मेस्त्रयोदशी-कथा समाप्ता ॥ होलिका पर्व-कथा (६) अथ होलिका-पर्व-कथा॥ पार्श्वनाथ जिनाधीशं, पायक्षेन सेवितम् । प्रणम्य जनविख्यातं, प्रोच्यते होलिकाकथा ॥२॥ होलिका फाल्गुने मासे, द्विविधा द्रव्यभावतः । तत्राद्या धर्महीनानां, द्वितीया धर्मिणां मता ॥२॥ होलिकेति वदन्त्यत्र, पर्वेदं प्राकृता जनाः। ये सारासारवस्त्वज्ञा. महामोहेन धूर्णिताः ॥३॥ विवेकविकला हीन-लोकप्रवाहसंगताः। गतानुगतिका लोका, जैनधर्मपराङ्मुखाः॥४॥ ते द्रव्यहोलिकां वह्नि-मयीं च छगणादिभिः । कुर्वन्ति धर्मपर्वाणि, विराधयन्ति लीलया । ॥५॥ त्रिभिर्विशेषकम् ।। प्रतिपदादिने धूलि-क्रीडनावाच्यल्पनम् । मलमूत्रजलाच्छोट-रामादिवस्त्रकर्षणम् ॥६॥ भस्मायुद्दालनं लेष्ट्वा-दिभिश्च जनपीडनम् । रासभारोपणाऽसभ्य-प्रवृत्तिं विदधन्ति ते ॥७॥ युग्मम् ॥ संसारवर्द्धनं सर्वमिदमनर्थदण्डकम् । धार्मिकैः परिहर्तव्यं, भवस्वभाववेदिभिः ॥ ८॥ ये पुनर्धर्मिणस्ते च, प्रकृर्वन्ति तपोऽग्निना । कर्मछगणकाष्ठादि-भस्मीभावहोलिकाम् ।।९।। आर्तध्यानपरित्यागा-द्धर्मध्यानजलेन ते । श्राद्धाः कुर्वन्ति कर्माऽग्नि-महातापोपशामनम् ॥१०॥ प्रवृत्तं लौकिकं चेदं, रजःपर्व कुतोऽस्य च । पर्वणः सम्प्रदायेनो-च्यते कथानकं यथा ॥११॥ Decoccerococca ॥ ३३ ॥ For Private and Personal Use Only
SR No.020324
Book TitleDwadash Parvkatha Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1962
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy