________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
मेस्त्रयोदशी NI पर्व-कथा.
(५) अथ मेस्त्रयोदशी पर्व-कथा ।
॥ २७॥
elemercreeroeezooreeace
ऋषभस्वामिन नत्वा, भगवन्तं प्रकीय॑ते । माहात्म्यं माघकृष्णस्य, मेरुत्रयोदशीतिथेः ॥१॥ अथेहाअष्टमहापातिहार्यादिगुणधारिणा । केवलिना महावीर-स्वामिभगवताऽन्यदा ॥२॥ स्वशिष्यगौतस्वामि-प्रमुखयमिनां पुरः। माघकृष्णत्रयोदश्या, माहात्म्य कथितं यथा ॥३॥ तथैवोच्यतेऽस्मामि-स्तन्माहात्म्यं समुद्भवम् । तीर्थशऋषभस्वाम्य-ऽजितनाथ जिनान्तरे ॥ ४ ॥ त्रिभिर्विशेषकम् ।। अयोध्यायां महापुर्या-मिक्ष्वाकुवंशजोऽभवत् । महान् काश्यपगोत्रीयो-ऽनंतवीर्याख्यभूपतिः ॥५॥ तस्य प्रियमती राज्ञी, पञ्चशतपियासु च । मुख्या धनञ्जयो मन्त्री, चतुर्बुद्धिधरोऽजवि ॥६॥ राज्यं पालयतस्तस्या-ऽजनि चिन्ता स्वचेतसि । अद्यावधि सुतो नास्ति, मम राज्यधुरन्धरः ॥७॥ एतद्राज्यस्य को भोक्ता, भविष्यति ? सुतं विना । गृहं शून्यं ततो राज्ञा, सदुपायाः कृता धनाः ॥८॥ परं नाऽभूत्सुतोत्पत्ति-स्त| स्मिन्नवसरेऽ-यदा । राज्ञो गृहं समायातः, भिक्षार्थ कोणको मुनिः ॥९॥ भूपराज्यौ तदोत्याय, वन्दित्वा विधिना. च तम् । वितीर्य प्रासुकाऽऽहार, कृत्वाञ्जलिं पप्रच्छतुः ॥१०॥ गुरो! नास्ति सुतोऽस्माकं, कदापि स भविष्यति ? || न वा मुनिरथाऽवादी-नेदं वदन्ति साधवः ॥११॥ तदा भूपतिराज्ञीभ्यां, प्रार्थ्यमानः पुनः पुनः । मुनिर्जगाद भो!
croecocipedioBCDCPCRecem CTRICT
For Private and Personal Use Only