SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:८१ - - - - % D ॥धान्यव्रीहिषुधन्याधिष्ण्यस्थानग्निसयसु 32 शक्तावते|| प्यथनयो नीतितविशेषयोः नाट्यंतौर्यत्रिकेलास्येनित्य स्यात्संततेऽपिच 33 शाश्वतेत्रिषुपथ्यास्त्रीहरीतक्याहितेत्रि॥ ॥षु पदांश्लोकेपुमान्छू पद्मावमनिकीर्तिता 34 पाक्यं / / विटाख्यलवणेयवक्षारेपुनःपुमान् प्रायोमरणानशनेमृत्यौ बाहुल्यतुल्ययोः 35 प्रियोहयेऽन्यक्त्रंसिद्धिनामौषधौ, धये पीयःकालेरबौद्यूकेनापुण्यंशोभनेत्रिषु 36 क्लीबंध चसुरते पुष्प कलियुगैस्मतः नक्षत्रमासयोभैदेषज्यश्व शुरवंद्ययोः 37 पेयंपातव्यपयसोःपेयाश्राणाछमेडयोः वध्यस्वफलरक्षादौस्त्रियांस्यादप्रजस्त्रियां 38 वर्या पति |वरायांस्त्रीवरेण्येत्रिषुनास्मरे बल्यं प्रधानधातौस्याकीबं बलकरैत्रिषु 39 वीर्यशुक्रेप्रभावेचतेजःसामर्थ्य योरपि भय प्रतिभयेघोरेप्रसूनेकुजकस्यच 40 भव्य शुभेचसत्येचयोग्ये भाविनितुत्रिषु कर्मरंगतरौसिस्त्रियांकारकणोमयोः 41 // कीबमस्थनिभाग्यंतुस्याच्छुभाशुभकर्मणोः भृत्योरासेभृतौ // भृत्यामयु किन्नरेमृगे 42 मय:शिल्पिनिदैत्यानांकरभे। श्वतरेपिच मध्यं विलग्नेनास्त्रीस्यान्न्यायेंतरेधमेपिच 43|| मत्स्योमीने थ'भूनिदेशेमन्यःमानधिदैन्येशोकेचयते चमाल्यंकुसुमतलजोः 54 मायास्याच्छांबरीनुध्योर्मायः पीतांबरेसुरे मूल्यस्याइतनेप्रमत्फ मरणेयमे 45 मेध्य| त्रिषुशुचौरक्तवचारोचनयोःस्त्रियां ययापुमानश्वमेधतुरगे चतुरंगमे 46 याप्यस्तुयापनीयेस्यानिदितप्यभिधेयवर या म्यापाच्यांभरण्याचपुंस्यगस्त्येचचंदने 47 योग्यप्रवीण| योगाोपायशक्तवाच्यवत् क्लीबमध्यौषधोपुषनास्थ्यभ्या सार्कयोषितोः ४८रम्यारात्रौंचपकेनामनाजेत्यभिधेयक्त गनपुंसकंपटोलस्यमूलेसूरिभिरिष्यते ४९रय्यारथौधवि - marpan ww - For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy