SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:७३ - %DC - वापस्तुपर्युप्तौजलस्थाने परिलदे 25 परिताप स्तुसिस्याहुःखेच नरकातरे परिकल्पो भयेकंपेप्राप्तरूपोजरम्ययोः 26 पिंडपुष्प मशोकेषजवायांचकुशेशये बहरूपः शिवेविष्णोधूनकेसरठेस्म 227 मेघपुष्पंतुपिंडानांबुनादेयेहरेहये विप्रलापो विरोधोक्ताव पार्थवचनेपिचर बीनपुष्य मरुबकेतथामदनकेपिचारका पस्तुसरलवकृत्रिमधूपयोः 29 रखाकपिः पुमान्छष्णेशंकरेजा तवेदसि हेमपुष्पमशोकेचजवापुष्पेनपुंसकं ३०॥पपंच ॥भवे चामरपुष्पंतपूगेकाशाम्रकेतके ३॥तिपतिवर्गः॥१३०२॥ गफैकम्॥ फोयक्षसाधनेस्फातेझंझावातेपिपुंस्यवं फंरुक्षोक्ती फूल्हतोचतथानि फलभाषणे १॥फहितागुंफस्तुएफनेबाहो || रलकारेचकीर्त्यते रेफोवणेपुंसिस्यात्कुत्सितेपुनरन्यवत् 22 फमूलेतरुण्यांस्या द्वादीनांरखरेपिच शिफाजटायांसारितिमासि कार्याचमातरि 3 // इतिफोतवर्गः॥ १३०२॥बैकं ॥बापुमा वरुणेसिंधौभगेतोयेगतेतुवा गंध तंतुसंतानेपुंस्येववपनेस्म. तः१॥बद्धिताकेबःशंखेस्त्रियांसिशंबूकेवलयेगजे कबीरं शेचवंशस्यखजाकार्यास्त्रियामपि 2 कीबस्यात्पंडकेनस्त्रीका च्यलिंगस्वविक्रमे गवर्ब संख्यांतरेकी बनीचेवामनकेत्रिषु३ गो ऽभिमानेवलेपेजेबःस्यात्पादपांतरे तथासुमेरुसरितिही पमेदेपिचस्त्रियां 4 डिम्बोभयध्वनाबडेफुप्फुसप्लीहवेलवे द बीस्त्रियांरखजाकायांफणायामुरगस्यच ५पूर्व तुपूर्वजेपिस्या | पूर्व:प्रागाद्ययोस्त्रिघु लेबापद्मालयागौॉस्तित तुंब्यामपिस्त्रि याम् ई बिम्बंतुमतिबिपिमंडले नपुंसके बिंबिकाया फलेकी बस्कलासेपुनःपुमान् ७शंबस्यान्मुसलग्रंथलोहमंडलकैप वौ शुभान्वितेत्रिषुस्तंबोप्रकांडट्रमगुरुयोः ८॥बत्रिः॥करें। बंनिकुबेस्यालीपसिथार्थयोःपुमान् कलेबी शाकभेदेस्या कडेवशरयो:पुमान् 9 कादंषःस्यात्पुमान्पक्षिविशेषेसायके - - A - - - -. - HANSI - - - - - - - - - 33 -- For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy