________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः 64 ENTRANSLATION S3 - - - - %3 नयोः मैथुनंसुरतेपिस्यात्संगतेपिनपुंसकं 8 यमनबंधनेचोप रतौलीचयमेपुमान् सबनोदेशभेदेनोवेगिवेगाधिकाश्वयोः९ या वान्योषधिभेदेस्त्रीवाच्या गनिस्मृता यापनंचनेकालोपेर निरसनेपिच 10 युवास्यात्तरुणेश्रेष्ठेनिसर्गबलशालिनि युजानः सरयोविप्रेयोजनं परमात्मनि ११चतु:-क्रोश्याचयोगे थरसनं स्वदनध्वनी जिल्हायांतुनपुंसिस्याद्रास्नायां रसना स्त्रियाम् 12 रंजनोरागजनने रंजनं रक्तचंदने झंडारोचनिकानीलीमनिष्टासु चरंजनी१३ रजनीनीलिनीरात्रिहरिद्राजतुकासुच राधनसाथ नप्राप्तीराधनाभाषणेस्त्रियाम् 14 राजाप्रभौचनपतोसनियर जनीपती यशकेचपुंसिस्या द्रागीरक्तपिकामुके 15 रेचनीत्रि रतादेत्योरोचनीकर्कशेत्रियाम् रोचनारक्तकल्हारेगोपित्तकरयो पितोः 16 रोचन कूटशाल्मल्यापुंसिस्याट्रोचकेत्रिषु रोदनं केंद| नेस्त्रेयिदुरालभौषधौस्त्रियाम् 17 रोहीरोहितके पत्थवटपादप योः पुमान् लंघनंतूपवासे स्याक्रमणेपुवन पिच 18 ललना। कामिनीनारीभेदजिव्हासुयोषिति लक्ष्मचिन्हेप्रधानेचल्लांछन। || मानचिन्हयोः 19 खेलनेछर्दनेभूर्जेलिपिन्यासस्थवर्जनम् हिlll सात्यागयोर्वपनं बीजाधानेच मुंडने 20 वसनं लादनेवसोवा मन लदने ने वर्द्धनरकिर्तिमुछेदेपट्यातुर्दिनी 21 व्य जनतेमनेचिन्हेश्मशुण्यश्यहनि व्यसनं त्वशुभेसक्तोपानरूत्र मृगयादिषु 22 वैवानिष्टलेशापेरिपत्तोनिया लोयमे वर्ननोवाम | नेकोबंरत्तौस्त्रीप्रेषणायनोः 23 ललितूलनालायांनपीठेरजी वन वर्तिष्णोत्रिणवत्री सुखदेवाधिोपुमान् 24 वचन स्तुप मान्विप्रेवावकै भिधेयरत् वस्यालेसकेचित्रकरैपिब्रहाचा ॥रिणि 25 वर्भदेहममाणातिसंहरारूतिपुस्मृतम् बनिनवादे |मार्गेबाजीबाणावपक्षिष 26 वामनोप्यनिरर्वत्रिपुरसितुहि / गजे हरावंकोटरोऽथवासनंधूपनपिच 27 वारिधान्योचलो - user - - - - - For Private and Personal Use Only