SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - - - - FDMRAPADMASOORSHINDE मेदिनीकोशः२८ चांडालिकौषधौ ई पाठश्नपटनेल्याने विद्धपोतु गोषिति / पृष्ठंचरममात्रेपिदेहस्यावयवांतरे 7 वंठःस्यादलतोगदेख|| कुतायुधेपिच शठोमध्यस्थपुरुषेधूर्तधूस्तूरपोरपि र श्रेष्ठो बरेकुबेरेचशोठो मूर्खेलसेपिच षष्ठीकात्यायनीतिश्योस्त्रिी षणाचपूरणे 9 हठ स्यात्प्रसभेपृश्यांहेठोबाधाविहेठयोः / in ॥ठत्रि॥ ॥अपष्टपुंसिकालेचवामेस्यादन्यलिंगकः 10|| अंबष्ठोदेशभेटेपि विप्राद्वैश्यासुतेपिच अंबष्ठाचाम्ललोण्यास्या पाठायूथिकयो रपि 11 कमठ कलपेसिभाटभेदेनपुंसकम् // कनिष्टोतियुत्रात्यल्पानुजेस्त्रीदुर्बलांगुली 12 जरठ वर्कशेष डोकठिणेष्यभिधेयवत् नर्मठ चिबुकेषि३ प्रतिष्ठागौरलेक्षित 13 स्थानेचयागनिष्पत्तिचतुरक्षारपद्ययोः प्रकोष्ठोमणिबंधस्यक परस्योतरेपिच 14 भूपकक्ष्यांतरेपिस्याइरिष्ठं मरिचेपिच ताप्रेकीबंतित्तिरोनावरोरुत्तमयोस्त्रिषु 15 मष्टोत्रीहिभेदे नामथरेपुनरन्यजत् लधिष्टोत्यल्पकैभेलेबैकअरुणशक योः 16 श्रीकठोदेशभिद्युग्रेसाधिष्ठोतिहार्ययोः ॥ठचतुः॥ ila कलकंठ कलध्वानेहसेपारावतेपिके 17 कालकंठश्न दात्यूहेकलर्षिकेचरखंजने मयूरेपीतशालेचस्याखंड परशोपुमान कालपृष्ठकणचापेसिकंकविहंगमे स्याहृतशठोजबीरेकपि स्थकर्मरंगके 19 नागरंगेपिचपुमानस्याचीगर्योतुयोविति | तिकाटेचसरल देवदारुमहीरुहोः 20 सूत्रकंठापुयान्वि खंजरीटकपोतयोः हारिकतापिके पुंसिहारान्वितगलेत्रिपुरा // ॥इतिठांतवर्गः॥ ॥डैकं॥ दुःपुमान्यात्याग्नौस्या। डाकिन्यांनी निगद्यते ॥इहि अंदमुकेचपेश्यास्यादिडातु / बुधयोषिति 1 सौरभेय्यांचवचनवसमस्यामपिस्त्रियाम् कांड स्तबेतरुस्कंधेबाणेश्वसरनीरयोः 2 कुत्सितेरक्षभिन्नाडीदे। रहसिनस्त्रियाम् क्रीडाकेलिप्रकारेस्तवलावज्ञानयोरपि 3 NASALE - - - For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy