SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाममाला३ - -- 1 mm - - - - - / - - %3 तथैवविबुधैःप्रोक्तोनाबमकरोमृगः॥घटकुंभश्चकलशोमर स्योमीनोझपोमतः॥३९॥ तिराशिसंज्ञ॥प्रथमंतनुश्वमूर्तिराचंदे|| हशरीरक॥द्रविणंधनंहितीयेचद्रव्यंचसमर्थविधिः॥४०॥करवं स्वातंचमुखंविभवाश्चैववैभव।सहजंसहस्तृतीयंचपराक्रमंस होरं॥४१॥विक्रमंत्रिश्वदुश्विक्यचतुर्थहिबुकंजले|जननीमा| तपातालंबंधुतूर्यसुरवंसुहन्॥४२॥रसातलांबुवेश्मोक्तं पंचम सुतमात्मजासंतानंबुद्धिसंज्ञाचविद्याधीश्वैवनेनं।४३॥अरिः|| षष्ठविपक्षेचद्वेष्यःशत्रुश्वहिषाविरोधीवैरिसंचषट्कोणेचैव सप्तक॥४४॥ कलत्रंसप्तमंचाथघूनंचस्मरमन्मथाजामित्रंमदना ब्दानंकामततोएममृति॥४५॥निमीलनचनिधनरंध्रमृत्युर्विना|| शनम्॥छिद्रंवसुततोभाग्यधर्मचनवमंतपः॥४६॥त्रिकोणंचतil थाकाशव्यापारंदशमविपताकर्मविराज्यव्योमंचगगनंपुष्कर नमः॥४७॥एकादशंभवलाभप्राप्तिमापमुदाहताअंत्यव्ययंद्वाद शमरिष्यंघाहर्मुनीश्वराः॥४॥इतिद्वादशभावानांसंताभन्यच्च चतुर्थमष्टमप्रोक्तंचतुरस्त्रंसदैवदिदशैकादशषस्त्रिसंज्ञाश्चो पचपानिच॥४॥अन्याह्यपचयानिस्युर्गाद्यैर्गदितानिकट कंकेंद्रमित्युक्तंतथाबुधैश्चतुष्टयं॥५०॥यूनांबुदशमैकानित तःपणफरंस्मृताद्विपंचाटमलाभानांततश्वापोकिमभवेत् 55 व्ययारिसहधर्माणांत्रिकोणनवपंचमाइतिकेंद्रत्रिकोणपणा फरापोक्किमसंज्ञा आलयंभुवनंगेहंगृहक्षेत्रंचमंदिरं॥५२ स्थानेचसदनंवेश्मतथावासविनिर्दिशेतातिभुवनसंज्ञा।आदि| त्यासवितासूर्यस्तिग्मांशुर्दिनरुद्रविः॥५३॥सहस्रकिरणः पूषा|| प्रद्योतनोदिवाकरः॥पतंगास्तपनोमिनोमाले डस्तरणिर्भगः॥४॥ विकर्तनःसप्तसप्तिःसप्ताश्वमणिःखगः॥विरोचनोदिनकरो // दिनमणिस्तुरहपतिः॥५५॥दिवांपतिर्दिनेशश्वदशसतोशुरर्यमा विवस्वानिनःशुमालिःप्रभाकरश्वभास्करः॥५६॥अर्कस्त्रगीत - - - . For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy