SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - हारावली 36 कर्णिकापिस्याकटिन्यामपिवर्णिका॥६॥पटलेपिकासम|| मोदिष्टंदैवेपिकीर्तितंगदाडिमेपिचदिंडीरंवंशोवेणोकुलेपि च॥७॥ ॥तिनानार्थः॥ // काव्यादीनामनंतत्त्वाच्छन्दादीनांविशेषतः॥वकदाकेनकि॥ दशमितिकोवेदितुंक्षमः॥७॥अतःशब्दःक्कदृष्टोयमर्थत वापिकीरशः॥तिकाव्यमलीकंस्यान्मात्सर्यमलिनात्म माना॥७२॥शब्दार्णव उत्पलिनीसंसारावर्तइत्यपिाकोषावाची स्पतिव्याडिविक्रमादित्यनिर्मिताः॥आदायसारमेते मन्येषांचविशेषतःहारावलीनिर्मितेयेमयाहादशवत्सरे In७४॥उपास्यसर्वज्ञमर्मतमीशंभूत्वातिथि श्रीतिसिंह। वाचाहारावलीगदशमासमानैर्विनिर्मितेयं पुरुषोतमेना। Insuनानाकाव्यपुराणनाटककथाकोषेतिहासस्मृतिज्योती तिः शास्त्रगजाश्वमानवभिषकोषान्प्रयत्नादियादृष्टान्या/ निचशाब्दिकैःसहकृताहारावलीयत्ततःकर्तव्योत्रनेसंश // यःसुमनसशब्दार्थेलिंगेवपि॥७६।सुधियाजनमेजयेन यत्वात् धुतिसिंहेनसमंनिरुपितेय।विदितोबहरवभिः कवींद्र विकोषानुमतःश्रमामदीयः॥७॥हित्वामहाशा ब्दिकताभिमानमात्सर्यमन्यत्रमुहर्निधायाहारावलीयः॥ प्रकरोतिकंठेविदग्धगोष्ठीषपरंसभाति॥७॥॥तिश्री। महामहोपाध्यायपुरुषोत्तमदेवप्रणीताहारावलीपर्यवसिता ॥तिहारावलीसमाप्ता mmm mmmmmm------ - - For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy