SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानार्थः७० - - -- momm - - mammeep- - - - main समाइमेकित्वर्थेपितुपद्यर्थसचेस्रोक्तादिवाच॥२७॥अल्याlil ॥हकालसामान्येतिङन्तप्रतिरूपकंसन्नःसहार्थेनेत्याहनिषे ॥धेयदिशेषगीः॥२८॥विभाषान्यतरस्यावाविकल्पार्थाःप्रकी ॥र्तिताः।तेत्तिस्यात्तयेत्यर्थेमयेत्यर्थेचमेतिगत॥ ॥दत्य व्ययवर्गः॥ ॥लिंगादिसंग्रहेनुत्तममरेणाभिदध्मास्त्रिया माजिदरज्जातिपुरुवाषा:समाःशरत्॥३॥सिकताधाबहला पिविंशत्याधेकवागपिस्त्वेहाहाहुप्रैथि-पाणिः कलिहति || मौलिः॥३॥अंजलिरंघिःकुक्षिारकलोकोत्तरासंगाः।यवक वातसंकेतपोतकर्तगरुछदाः॥३२॥श्लेषोभपापयक्ष्मास्या न्मोनोवातायनस्तनः।फेनाभिजनकलापनिकाल्पाहारो॥ हारोपलकल्लोलाः॥३३॥फालचषालकीतंडुलशैवलरखेलानि भवप्रसवा:आनापजननाडीभ्योयुगमेगंपदेवणं॥३४॥ आनंदेहंदुभिरथबहुत्येप्यसवोग्रहाः॥सक्तवोवल्लजालाजा दाराःयाणादशाति॥३५॥ कीबेकलत्रविषवीजकटस्वरत्न तल्योक्तकुंकुमप्रवीडतणाक्षराणिशृंगाटपीठगुदभेषजष्ट किण्वदैवाशुभाशुचिबुकोडपसाहसानिग३६॥ यछत्कुहकलि ध्यानितीरंकालश्वजानुचराधर्मार्धमारमित्राण्यंगदनन्याय्य बंधुषु॥३७॥नपुंसकयो रुजीवातुस्थाणुसीधवः स्वाहा स्तहिंगुतितउसानुकंबुकमंडलु॥३८॥गोमयकुमुदबिब) बिबशंखाश्रमसणसुवर्णतोरणाः॥नूपुरशिरखरतूशिया हांकुशचर्हिपल्लवाः॥३॥व्रतदिनमासवर्षादलबल्लको टरखंडवासवाचंदनपप्रधर्मकोलाहलकिसलयदेहदोहँदा - - - - ion 3D -m ल्पार्थस्यहरेकिंत्वर्थस्यहेपद्यर्थस्प॥२७॥ कालसामान्यस्यैक म हार्थस्यैक निषेधार्थस्यैकं // 2 // त्रीणिविकल्पार्थस्य त्वयेत्या र्थस्पकमयेत्यर्यस्यैकम्॥३९॥ Pi P r eparmanawwar- we- in -man -man--- -- -.. .-...- man- Aama For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy