SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानार्थः 57 - womammeerNam - - - % 33 Ram ग्रामयाजिनः॥५॥कंनाचलनकपेचलनीवस्त्रपरीभूनें। फलकपाणौचचhथालेबुषेपुमान्॥६॥निवेपिछर्दनवातेज वनोदेशवेगिनोः॥बुद्धेजिनोजित्वरेचजीवनंवर्तनाभसोशल शूरेदातरिचत्यागीव्रतिशोच्यौतपसिनौगतपनोनरकेभानौति रिलोल्पे कशेतनुः॥८॥क्रीडादौदेवनंना क्षेद्विजन्मातविष योगदानंगजमदेत्यागेरखंडनेरक्षणेपिचारादर्शनवर्णमकरण चक्षाशास्त्रोफ्लब्धिषास्त्रीदीधकोष्यांदु मार्शसियुम्नबलेध न॥३०॥धन्वामरौधन्वचापेधावनंगतिशौचयोःनिर्भत्सनर खलीकारालक्तयोरथनंदन॥१॥देवोद्यानेसतेसिनग्नौक्षपण वंदिनी।तोदृष्ट्यानिशमनखगंगापिनलिन्यथा ग्रंथि प्रस्तावयोःपर्वविषुववभूतिष्वपि प्रतिमानप्रतिकायागज गं तांतरालयो॥३॥पाकस्थानेकुलालस्यवातेवपवनःपुमा नाहरीतकीराससीचपूतनाथवरालके ॥४॥पाठीनोरागु लद्रीवरक्षारसोपलाशिनौ फाल्गुनोमासिपार्थचस्त्रीविदग्धाचवाणि नी॥५॥वर्धमानःप्रश्नभेदशरावैरंडविष्णुषुसेनानदीचवा दिन्योछेदेोचकाईना। भुवनविष्टपतोयेभिन्नंदीवि शेषिते जन्माश्रयश्वभवनंभाजनंपात्र योग्ययोः ॥७॥भतिः कोचनयोर्भर्ममलिनंभूषिते सितामानंप्रमाणेतौल्येचमी नोराश्यंतरेझ॥॥मदनाःसिक्थधूस्तूरतरुभेदमनोभवाः। गमुनिर्वाचंयमेबुलंदश्वपाचमालिनीरामातुलानीतुभंगा यांमातभ्वातखियामपिाराशौयुग्मेचमिथुनविष्णवलीमधरना ट्नौ यापनंस्पान्निरसनेकालोपेचवर्तनाचतुःकोश्यांच योगेचयोजनस्यातुवाहने॥११॥गतौचयानयोनिस्तूत्यतिर स्थानेभगेप्रिचारसनंतधनौस्वादेरसज्ञारास्नयो:स्त्रियाग ॥१२यक्षेचंद्रेचराजास्यातरक्तःकामोचरागिणीगोपितरो चनाकूटशाल्मलौरोचनःपुमान्॥ 13 // निशाहारदारजनी / BRE For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy