SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % 3D - - - मेदिनीकोशः 15 किं 1 खहि नरवीरलीक्लीबोःभुक्तौनखरेगसके / न्युखासम्पनोझेचसाम्नः पद्मणयेवुच 2 लापर्यट नेप्यगतौसंवेशनांतरे मुखनिःसरणेवप्रारंभोपाययो॥ रपि 3 संध्यंतरेनाटकादे-शब्देपिचनपुंसके लेखोलेख्येसु रिलेखालिपिराजिकयोर्मता 4 रिंखाश्वगतिभेदेपिभूकशि ब्यांचनतने शंख केबौनयोषिन्नाभालास्थिनिधिभिन्नखे 5 // शाखापक्षांतरेखाहौवेदभागमांगयोः शिखाशाखाबहिन डालीगलिक्यग्रमात्रके 6 चूडामात्रेशिरवायांचज्वालायोष पदेपिच सखामित्रेसहायेनावयस्यायांसरवीमता 7 सुरवं शर्मणिनाकेचसखापुर्तिचेतसः॥ खत्रि गोमखें कुटिलागारेवाघमोडेचलेपने 8 पुसिमातलिपुत्रेचमहादेव गणांतरे त्रिशिखोराक्षसे कीबंत्रिशूलेमंडलांतरे दे। खःकपिभिन्नागभिदो मुखेरेत्रिषु प्रमुखःप्रथमेश्रेष्ठेम। यूरवःकिरणेपिच 10 ज्वालायामपिशोभायांविशिवस्तो मरैशरे विशिखातुखनित्र्यांचरथ्यानलिकयोरपि 11 वि॥ शारखस्तकेस्कंदैनियामक्षेकठिल्लके वैशाखोमासभे दपिमंथानेवपकीर्तितः 12 समुखस्तार्क्ष्यतनयेशारखना। गप्रमेदयोः ॥खचतः। भवेदगिमुखोदेवेविप्रेभल्लाall करित्रयां 13 अथाम्नशिखमुद्दिष्टकसुबेकुंकुमेपिच गll लोगलिक्याख्योषधोचविशिल्यायोचयोषिति 14 इंदुले वामृतासोमलताशशिकलासच अथबदशिखास्त्री स्यादुच्चदायोशिशोत्रिषु 15 महाशवामानुषास्थिसंख्या भदालिकेषुच भववाघनखंकंदंगेधद्रव्यविशेषयोः 16 नखक्षतांतरेकीबंशिलीमखोलिकोडयोः शशिलेखा। कलाभागेगुडूचीरत्तभेदयोः 17 भवेत्स्वस्तिमुखालेखे ब्राह्मणेवंदिनिविषु॥ खपंच ॥मलिनमरवारग्नोगोर। - - For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy