________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - मेदिनीकोशः 11 -कचतः स्थासकःपुसिचार्चिक्येजलादेर पिबुदे सूचकासी। वनद्रव्येबोधकेपिशुनेशुनि 6 ओतौकाके सूतको स्त्री पारदेनयोर्जनौ सदाकोनिलेवन्नेवलनेप्रतिसूर्यके 69 सेवकस्तुप्रसेवेनावाच्यलिंगो नुजीविनी सेवकः स्यामान्मेवाच्यलिंगस्तुसेक्तरि 70 सैनिक सैन्यरक्षे॥ चस्यात्सेनासमवेतके हारका कितवचोरेगद्यविज्ञानभेद योः 71 हडकोवाद्यभेदेचमत्तदात्यूहपक्षिणि हैरुको॥ बुरुभेदेस्यान्महाकालगणेपिच 72 कचत भवदलिम कोभेकेपिके लौपद्यकैसरे मधूके यथालिपकोभेगको किलकुकरे 73 अंगारकःकुजेऽपिस्यादुन्मूकांशेकरूं टके भवेदंगारिकाचेक्षुकांडेकिंशुककोरके 74 स्याद श्मंतकमुहानेमल्लिकाछदनेपिच आकल्पकस्तमोमो हग्रंथावुत्कलिकामुदोः 75 आक्षेपकोऽनिलव्याधौव्या | धनिंदाकरे पिच भवेदाखनिकचौरेशूकरमूषके पिच 06 कथितोत्कलिकोत्कंगहलासलिलवीचिषु एडमूको न्यलिंगःस्याच्छतेबाक्श्रुतिवर्जिते 77 कनिल्लकस्तुप शेवर्षाभूकारविल्लयोः कपर्दकोवराटेस्याज्जटाजूटे चधूर्जटेकर्कोटक स्यान्मालूरकाइवेयत्रभेटर यो: कलविंकषमान्यामचटकेपिकलिंगके 79 कनी निकातारकोरण स्यात्कनिष्ठांगलावपि कापटिकोऽन्यमम|| छात्रपुसिशठेत्रिषु 20 काकरुकोनग्नभस्त्रीजितोलू कभीरुषु निबेकसबकाशोणाम्लानझिटीप्रभेट्योः 81 // करटकः पीसपुष्पाम्लानझिंटीकयोःपुमान रुकवाकुर्म | यूरेपिसरटेचरणा युधे 12 कोशातककठेसिपटोल्याघोष स्त्रियां अथकौकटिको दूरभेरिताक्षेचदानिके 83 को। लेयक-सारमेयेकुलीनाथरवरालिका ग्रामणीभडिनारा % D For Private and Personal Use Only