________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - D - - - - - - - मेदिनीकोशः१०९ पललंनिलचूर्णेचपकेमांसेनपुंसकंगनाराक्षसे थपटलंपिट केचपरिलदे॥४॥लदिईयोगतिलकेकीबंबजेपुनर्नवाप्रतलं पातालभेदेततांगुलिकोपमान॥५॥पटोलंवस्त्रभेदेनौषधी ज्योत्न्यांतुयोषिति॥प्रवालो'स्त्रीकिसलयेवीणाडेचविद्रमे। गई।पंचालीपुत्रिकागीत्यो स्त्रियां'भूम्निनीरनिगपाशुल॥ श्वलेशंभोःखद्धांगेल्यसतीभुवोः॥७॥पाकलंकृष्ठभैषज्येपुसि स्यात्कुंजरज्वपाचालं पाचनेनाग्नीवाधनद्रव्यवासयोः पाटलापाटलौस्त्रीस्यादस्यपुषपुनर्नना॥आशुधान्येपमान || तरक्तवर्णेपिवाच्यवत् पातालं नागलोकस्यादिवरेण्ड वानलावातिली वामुरायोस्पान्नारीपात्रप्रभेदयोः॥१०॥पि प्पलीसलिलेवस्वछेदभेदेचनातरौनिरंशुकेपक्षिभेटेकणायो पिप्पलीस्मृता॥११॥पिचलोझबुकेपिस्यादिज्जलेजलवायसे गपिंगलोनागभिद्रचंडाशुपारिपार्धिके॥१२॥निधिभेदेकपा वग्नोसिस्याकपिलेन्यवता स्त्रियांवेश्याविशेषेचकरियो कुमुदस्यच॥१॥पित्तलातोयपिप्पल्याख्यन्यवपित्तसंयुते कीबतुतैजसद्रव्येपिललोविन्निनेऽन्यवत्॥स्त्रीपोतिकाशि शपयोःशाल्मलीसिंधुभेदयोः॥पुदलःसंदराकारेत्रिषुस्या त्मभेदयोः॥१५॥पेशलोरुचिरेटक्षेफेनिला रुष्टपादपानास फेनेत्रिषुकाबंकोलीमदनयोःफले॥१६॥बहलानीलिकायां // स्थदिलायोगविरोषिति कृत्तिकासुस्त्रियाभूत्रिविहायसिन सकं॥१७॥स्यग्नौरुष्णपक्षेचवाच्यवत्प्राज्यरुष्णयोः॥ब रिलाबारलाचापिगंधोलीहंसकांतयोः॥१८॥बार्दलंदर्दिनेमे लानंदायांबार्दलः स्मृतः॥मंगलासितर्वायांउमायापुसि भूमिजे॥॥नपुंसकंतुकल्याणेसर्वार्थरक्षेणेपिचामंडलं परिधीकोठेदेशेगदशराजसुग२०॥डीवेश्यनिवहेबिबेत्रिषु सितकुकरेगमेजुलं विषुमेजोनाजलरकोनसकं॥२४॥ - - - - - - % - -- - For Private and Personal Use Only