SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः८ -- winema - - पालंकःशल्लकीशाकभेदयोःप्राजिपक्षिणि 16 पावको। इग्नोसदाचारेवन्दिमथेचचित्रके भल्लातकेविडंगस्थषिय कापीतशालके 17 नीपेचित्रमृगेचालोप्रियंगौकुंकमे पि च. पिण्याकोस्त्रीतिलकल्केहिंगवाल्हीकसिल्हके 18 पिनाको स्त्रीरुद्रचापेपांशुवर्षत्रिशूलयोः पिटकरित्रषु विस्फोटमंजूषायांपुनःपुमान् 19 पिष्टकोतपूपादानेत्री रोगांतरेऽपिच पुलकाकृमित्रभेदेप्रस्तरभेदेचमणिदोषे 20 रामांचेहरितालेगजान्न पिडेचगंधर्वे पुलाकस्तुधान्येर स्यात्संक्षेपेभक्तसितके 21 पुष्पकंरीतिपुष्पचविमानेध नदस्यच नेत्ररोगेतयारत्नकंकणेचरसोजने 22 लोहका स्यमृदंगारशकल्यांचनपुंसकं स्यात्युत्रिकापुत्तलिका दुहित्रोर्याक्तूलके 23 नापुत्रेसरभेधूर्तेशैलरसप्रभेदयोः पूर्णकःस्वर्णचूडेस्यान्नासाछिन्योतुपूर्णिका 24 पदाकु वृश्चिकव्याप्रेसर्पचित्रकयोःपुमान् पृथकापुसिचिपिटेशि / / शोस्यादभिधेयवत् 25 पेचकोगजलांगूलमूलोपातेच।। कोशिके पेठकपुस्तकादीनामंजूषायांकदंबके 26 वल्मी! कोरोगभेदेचनाकोचपुन्नपुंसकम् बंधूकंबंधुजीवस्या / धकःपीतशालके 27 बंधक स्याद्विनिमयेश्वल्यां। स्याचबंधकी बाहल:कर्कटेचाऽर्केदात्यूहेजलवातके 28 वराकःशंकरपुसिशोचनीय भियवत् बालकस्तु शिशाव बालधौढयहस्तिनोः 29 अंगुलीयकद्रीबेरवलये पुसिवालिका वालायांचालकापत्रकाहलाकर्णभूषणे 30|| वारकोश्चगतीपुसिवाच्यवत्स्यानिषेधके वालुकासि / / कतासस्याहगलकवेलवालुके 31 भर्मकंरोगभेदेस्या विडेककलधौतयोः भ्रामकाजंबकेधूर्तसूयावाश्मों दयोः 32 भालोकःकरपत्रस्याच्छाकभेदेचरोहिते महा - - - - - - - For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy