SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १० सर्गः ] धर्मशर्माभ्युदयम् । निर्जयता निनरत्नरुचा भां मैन्दरसानुगतारमणीनाम् । सा न कदाप्यमुना ध्रियते या मेन्दरसानुगता रमणीनाम् ॥ २४ ॥ रोद्धुं पुनर्ग्रहपथं लघु हरिदश्वैरश्वैरुपद्रुतनिकुञ्जलताप्रवालः । शृङ्गादुदग्रजलदैरयमुन्नमद्भिः Acharya Shri Kailassagarsuri Gyanmandir १० प्रोयन्निव मुनेः समयं विभाति ॥ २९ ॥ दिवाकरोत्तापिततापनोपलात्स्मरारिभालादिव निर्गतो गिरेः । समूलमारात्कुसुमेषु सुन्दर क्षणादधाक्षीन्मैदनं हुताशनः ॥ २६ ॥ द्रुपङ्क्षिभिः प्रांशुमनोरमाभिर्गिरौ हरत्याशु मनोऽर्रमाभिः । पिकध्वनीनां कंमितारमन्ते सुरस्त्रियः सत्किमिता रमन्ते ॥ २७ ॥ विस्तारं पथि पुरतोऽधिकं दधाना वक्रत्वं विषमविषा प्रदर्शयन्ती । एतस्मात्प्रसरति शैलवामलूरात्कन्येयं सरिदुरगीव मेकलस्य ॥ २८ ॥ उन्मीलन्नवनलिनीवनप्रसूनं भात्येतद्रतमलमम्बु नर्मदायाः । निर्भिन्नं शिखरशतैरमुष्य पुष्यन्नक्षत्रं पतितमिवान्तरिक्षखण्डम् ॥ २९ ॥ मुदा पुलिन्दीभिरिष्यते भवान्कन्तारसानुग्रह भूरिभान्वितः । अयं महीध्रोऽप्यधिरुह्यते भिया कीन्तारसानुग्रह भूरिभान्वितः ॥ ३० ॥ सत्सूत्रमत्र तरुतीरनिकुञ्जवेदी विद्यामठे कलरवक्रमपाठकेषु । अश्रान्तमेव निगदत्सु वधूद्वितीयः को नाम कामनिगमाध्ययनं न धत्ते ॥ ३१ ॥ भियेव धात्र्या स्थलपङ्कजाक्ष्या निरीक्ष्यमाणं वनसैरिभाणाम् । क्रीडत्युदश्चद्रनपङ्कशृङ्गं गिरेः शिशूनामिव वृन्दमये ॥ ३२ ॥ ७३ १. मन्दर - सानुग-तार- मणीनाम्. २. मन्द - रस- अनुगता. ३. सूर्यसंबन्धिभिः. ४. कुसुमेषु इति सप्तमी; (पक्षे ) कुसुममयैरिषुभिर्बाणैः सुन्दरम् ५. वृक्षविशेषम्; कामं च. ६. अरं शीघ्रम्. ७ कामुकम् ८ सोत्कण्ठं प्राप्ताः . ९. पर्वतरूपवल्मीकात्. ११. कान्ता - रस- अनुग्रहभूः - इभान्वितः १२. कान्तार - सानु - ग्रह १०. नर्मदा . भूरि-भ अन्वितः For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy