SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ सर्गः धर्मशर्माभ्युदयम् । ३३ तत्र हेममयसिंहविष्टरे काञ्चनाचल इवोच्चकैः स्थितः । सप्रमोदमुदितेन्दुसंनिभस्ताभिरैक्षि सदसि क्षितीश्वरः ॥१७॥(कुलकम्) कर्मकौशलदिदृक्षयात्र नः प्राप्त एष पुरतोऽपि किं प्रभुः । सत्वपोहितुमितः प्रभृत्यथो दौस्थ्यमर्थपतिरभ्युपस्थितः ॥ १८ ॥ एकका इह निशम्य तच्छलाद्वाधितुं मनसिजोऽथवा गतः । अन्यथास्य वसुधामिमामतिक्रामति द्युतिरमानुषी कुतः ॥ १९ ॥ तर्कयन्त्य इति ताः परस्परं सप्रमोदमुपसृत्य भूपतिम् । जीव नन्द जय सर्वदा रिपूनित्यमन्दमुदचीचरन्वचः ॥ २० ॥ (त्रिभिर्विशेषकम्) ताः स यत्नपरकिंकराप्तेिष्वासनेषु नृपतिय॑वीविशत् । वारिदात्ययदिनोपबृंहितेष्वम्बुजेप्विव विरोचनो रुचः ॥ २१ ॥ ताः क्षितीश्वरनिरीक्षणक्षणे रेजुरङ्कुरितरोमराजयः। अङ्गममविषमेषुमार्गणव्यक्तपुङ्खलवलाञ्छिता इव ॥ २२ ॥ निर्मलाम्बरविशेषितत्विषस्तं स्फुरच्छ्रेवणहस्तभूषणाः । कान्तिमन्तममराङ्गना नृपं तारका इव विधुं व्यभूषयन् ॥ २३ ॥ सोऽथ दन्तकरकुन्दकुमलस्रग्विभूषितसभं सभापतिः । आतिथेयवितथीकृतलमा इत्युवाच सुरसुन्दरीर्वचः ॥ २४ ॥ यद्गुणेन गुरुणा गरीयसी स्वर्बिभर्ति गणनां जगत्स्वपि । मन्दिराणि किमपेक्ष्य ताः स्वयं भूभुजामपि नृणामुपासते ॥ २५ ॥ किं तु सा स्थितिरथातिधृष्टता व्याजमेतदथवातिभाषणे । . त्वादृशेऽपि यदुपागते जने किं प्रयोजनमिहेति जलप्यते ॥ २६ ॥ भारतीमिति निशम्य भूपतेः श्रीरुवाच सुरयोषिदीरिता । दन्तदीधितिमृणालनालकैः कर्णयोनिदधती सुधामिव ॥ २७ ॥ मा वदस्त्वमिति भूपते भवद्दास्यमेव भुवि नः प्रयोजनम् । वासरैस्तु कतिभिः पुरंदरोऽप्यत्र कर्मकरवद्यतिष्यते ॥ २८ ॥ १. वस्त्रम्; (पक्षे) आकाशः. २. आकाशपक्षे श्रवणहस्तौ नक्षत्रे. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy