SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५ सर्गः ] धर्मशर्माभ्युदयम् । रेखायाधिष्ठितकण्ठहारिहारावली तस्य विभोर्विभाति । सुदर्शनस्यात्यनुरक्तमुक्तिमुक्ता कटाक्षप्रसरच्छटेव ॥ ८७ ॥ नूनं सहस्त्रांशुसहस्त्रतोऽपि तेजोऽतिरिक्तं न च तापकारि । शृङ्गारसाम्राज्यमनन्यतुल्यं न चाभवत्तस्य मनोविकारि ॥ ८८ ॥ नवं वयो लोचनहारि रूपं प्रभूतमायुः पदमद्वितीयम् । सम्यक्त्वशुद्धाश्र गुणा जगत्सु किं किं न लोकोत्तरमस्ति तस्य ॥८९॥ तस्य त्रियामाभरणाभिरामान्वक्तुं गुणान्वाञ्छति यः समग्रान् । आप्लावयन्तं जगतीं युगान्ते मुग्धस्तितीर्षत्युदधिं स दोर्भ्याम् ॥ ९० ॥ शरदलादूर्ध्वमिततः सन्नस्याः स गर्भ भवतः प्रियायाः । शुक्तेरिव स्वातिभवोदविन्दुर्मुक्तात्मकोऽग्रेऽवतरिष्यतीह ॥ ९१ ॥ इति निशम्य स सम्यगुदीरितां यमवतोन्यभवस्थितिमर्हतः । ससुहृदुत्पुलकस्तिलको भुवः स्फुटकदम्बकदम्बकौ ॥ ९२ ॥ अथोचितसपर्यया मुनिमनिन्द्यविद्यास्पदं Acharya Shri Kailassagarsuri Gyanmandir प्रपूज्य सपरिग्रहो विधिवदेनमानम्य च । यथासमयमेष्यतां सुमनसामिवातिथ्यवि द्विधातुमयमर्हणां द्रुतमगादगारं नृपः ॥ ९३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये चतुर्थः सर्गः । पञ्चमः सर्गः । तत्र कारयितुमुत्सवं मुदा यावदेष सदसि न्यविशत | तावदम्बरतटावतारिणी : मैक्षतामरविलासिनीर्नृपः ॥ १ ॥ तारकाः क्व नु दिवोदितद्युतो विद्युतोऽपि न वियत्यम्बुदे | क्वाप्यनेसि न वहयो महस्तत्किमेतदिति दत्तविस्मयाः ॥ २ ॥ कंधरावधि तिरोहिता वनैः काप्यभिन्न मुखमण्डलश्रिया । यामिनीरिपुजिगीपयोद्यतं सोमसैन्यमनुकुर्वतीः क्षणम् ॥ ३ ॥ १. मासपात्. २. पूर्वजन्मवार्ताम्. For Private and Personal Use Only ३१
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy