SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ काव्यमाला। महाकविश्रीधनपालप्रणीता ऋषभपञ्चाशिका । जय जन्तुकप्पपायव चन्दायव रामपङ्कयवणस्स । सयलमुणिगामगामणि तिलोअचूणामणि नमो ते ॥ १ ॥ [जय जन्तुकल्पपादप चन्द्रातप रागपङ्कजवनस्य । सकलमुनिग्रामग्रामणीस्त्रिलोकचूडामणे नमस्ते ॥] जय रोसजलणजलहर कुलहर वरनाणदंसणसिरीणम् । मोहतिमिरोहदिणयर नयर गुणगणाण पउराणम् ॥ २ ॥ जय रोषज्वलनजलधर कुलगृह वरज्ञानदर्शनश्रियोः । मोहतिमिरौघदिनकर नगर गुणगणानां पौराणाम् ॥] दिट्ठो कहवि विहडिए गण्ठिम्मि कवाडसंपुडघणम्मि । मोहन्धयारचारयगएण जिण दिणयरुव्व तुमम् ॥ ३ ॥ [दृष्टः कथमपि विघटिते ग्रन्थौ कपाटसंपुटघने । मोहान्धकारचारकगतेन जिन दिनकर इव त्वम् ॥] भविअकमलाण जिणरवि तुह दसणपहरिसूससन्ताणम् । दढबद्धा इव विहडन्ति मोहतमभमरचन्दाइं ॥ ४ ॥ [भव्यकमलानां जिनरवे त्वदर्शनप्रहर्षोच्छ्रसताम् । दृढबद्धा इव विघटन्ते मोहतमोभ्रमरवृन्दानि ॥] लट्टत्तणाभिमाणो सव्वो सव्वट्ठसुरविमाणस्स । एं नाह नाहिकुलगरघरावयारम्मुहे नहो ॥ ५ ॥ [प्रधानत्वाभिमानः सर्वः सर्वार्थसुरविमानस्य । त्वयि नाथ नाभिकुल""गृहावतारोन्मुखे नष्टः ॥] एइँ चिन्तादुलहमुक्खसुक्खफलए अउव्वकप्पदुमे । अवइन्ने कप्पतरू जयगुरु हित्था इव पउत्था ॥ ६ ॥ १. अस्या ऋषभपञ्चाशिकायाः सटीकं पुस्तकद्वयमस्माभिरधिगतम्.. तत्र प्रथम जीर्णतरं पत्रद्वयात्मकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिर्दत्तम्. द्वितीयं भगवान्दासश्रेष्टिना सुरतनगरात्प्रहितं नवीनं नातिशुद्धं च, २. कारागारगतेन. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy