________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org काव्यमाला।
अन्तरस्तावकाशेन ज्ञानसिन्धुमहोर्मिभिः । मलेन लिप्तबाह्याङ्गे दर्शयन्तमनादरम् ॥ ४ १ ॥ अत्यन्तनिःसहैरङ्गैमुक्ताहारपरिग्रहैः । व्यक्तयन्तमिवासक्ति मुक्तिकान्तानुबन्धिनीम् ॥ ४२ ॥ नासावंशाग्रविन्यस्तस्तोकसंकोचितेक्षणम् । भावयन्तमथात्मानमात्मन्येवात्मनात्मनः ॥ ४३ ॥ दर्शनज्ञानचारित्रतपसामेकमाश्रयम् । क्षमागारं गतागारं मुनिमैक्षिष्ट पार्थिवः ॥ ४४ ॥ (कुलकम्) अथास्पदं नभोगानां स्वर्णशैलमिव स्थिरम् । गुरुं प्रदक्षिणीकृत्य स राजा विशदांशुकः ॥ ४५ ॥ इलामूलमिलन्मौलिनत्वा भूमौ न्यविक्षत । न परं विनयश्रीणामाश्रयः श्रेयसामपि ॥ ४६ ॥ (युग्मम्) मङ्गलारम्भसंरम्भप्रध्वनहुन्दुभिध्वनिम् । विडम्बयन्नथोवाच वाचमाचारवानिति ॥ ४७ ॥ त्वत्पादपादपच्छायां चिन्तासंतापशान्तिदाम् । संप्रति प्राप्य मुक्तोऽस्मि भवभ्रमपरिश्रमात् ॥ ४८ ॥ यदभूदस्ति यद्यच्च भावि स्वं जन्म तन्मया । निर्णीतं पुण्यवन्नाथ त्वदालोकनमात्रतः ॥ ४९ ॥ तपोन्वितेन सूर्येण सदोषेणेन्दुनापि किम् । यो भवानिव दृष्टोऽपि न भिनत्यान्तरं तमः ॥ ५० ॥ चित्रमेतज्जगन्मित्रे नेत्रमैत्रीं गते त्वयि । यन्मे जडाशयस्यापि पङ्कजातं निमीलति ॥ ५१ ॥
१. मुक्त-आहार; मुक्ता-हार. २. न-भोगानाम; (पक्षे) नभोगानां देवानाम्. ३. गी. पतिम्; यति च. ४. स्वच्छवस्त्रः; निर्मलकिरणश्च. ५. सूर्य; सुहृदि च. ६. मन्दबुद्धेः; जलाशयस्य तडागादेश्च. ७. पापसमूहः; कमलं च.
For Private and Personal Use Only