SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवीरनिवोणकल्याणकस्तवः । तव तनुरुचिसालं नम्रमूर्धा जनोऽयं प्रतिफलितमसक्तं स्वे ललाटे विचिन्त्य । मरकतदलनील ध्यानसिद्धिं व्यपोढ श्रममुपलभते ही लोभऋद्धेर्निदानम् ॥ ९ ॥ सकलकुशलसंपद्वीरुधां वारिवाहः प्रचितदुरितकक्षप्रक्षये हव्यवाहः । कमठधरणपद्मापार्श्वयक्षैश्विराय त्वमचिरहितपार्थः पार्श्वतीर्थेश नन्द्याः ॥ १० ॥ सफलय फलव/चैत्यलक्ष्मीवतंस त्रिजगदभयदातर्मङ्गु नः काङ्कितानि । स्तवनमवनमेतच्चेतसस्तावकीनं विलसतु रसनाग्रे चातुरीचञ्चुवाचाम् ॥ ११ ॥ नन्दतुज्वलनक्षपाकर(१३६९)मिते संवत्सरे वैक्रमे राधस्याधिशिती त्रयोदशिबुधे संघेन सार्ध सुधीः । यात्रायै फलवर्धिकामुपगतः स्तोत्रं तवेदं प्रभो श्रीमत्पार्श्व जिनप्रभो मुनिपतिः संसूत्रयामासिवान् ॥ १२॥ इति श्रीजिनप्रभसूरिविरचितः पार्श्वस्तवः । जिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः । श्रीसिद्धार्थनरेन्द्रवंश कमलाशृङ्गारचूडामणे भव्यानां दुरपोहमोहतिमिर प्रोज्जासनेऽहर्मणेः । कुर्वे किंचन काञ्चनोज्ज्वलरुचेनिर्वाणकल्याणक स्तोत्रं गोत्रभिदर्चनीयचरणाम्भोजस्य वीरप्रभोः ॥ १ ॥ प्राप्य देवशरदां द्विसप्ततिं शीतगौ पवनदेवतःगे । तामुपायत रसेन (१) कार्तिकामावसी निशि शिवश्रियं भवान् ॥ २॥ For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy