SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ सर्गः] धर्मशर्माभ्युदयम् ।। न चन्दनेन्दीवरहारयष्टयो न चन्द्ररोचींषि न चामृतच्छटाः । सुताङ्गसंस्पर्शसुखस्य निस्तुलां कलामयन्ते खलु षोडशीमपि ॥ ७१ ॥ असावनालोक्य कुलाङ्करं मम स्वभोगयोग्याश्रयभङ्गशङ्किनी । विशोषयत्युच्छसितैरसंशयं मदन्वयश्रीः करकेलिपङ्कजम् ॥ ७२ ॥ नभो दिनेशेन नयेन विक्रमो वनं मृगेन्द्रेण निशीथमिन्दुना । प्रतापलक्ष्मीबलकान्तिशालिना विना न पुत्रेण च भाति नः कुलम् ॥७३॥ क्क यामि तत्कि न करोमि दुष्करं सुरेश्वरं वा कमुपैमि कामदम् । इतीष्टचिन्ताचयचक्रचालितं क्वचिन्न चेतोऽस्य बभूव निश्चलम् ॥ ७४ ॥ इत्थं चिन्तयतोऽथ तस्य नृपतेः स्फारीभवच्चक्षुषो ___ निर्वातस्तिमितारविन्दसरसीसौन्दर्यमुद्रामुषः । कोऽप्युद्यत्पुलकाङ्कुरः प्रमदजैः सिक्तश्च नेत्राम्बुभि बीजावाप इवाप वाञ्छिततरोरुद्यानपालः स तम् ॥ ७५॥ अथ स दण्डधरेण निवेदितो विनयतः प्रणिपत्य सभापतिम् । दुरितसंविदनध्ययनं सुधीरिति जगाद सुधास्नपिताक्षरम् ॥ ७६ ॥ राकाकामुकवद्दिगम्बरपथालंकारभूतोऽधुना वाह्योद्यानमवातरग्रहपथात्कश्चिन्मुनिश्चारणः । यत्पादप्रणयोत्सवात्किमपरं पुष्पाङ्कुरच्छद्मना वृक्षरप्यनपेक्षितात्मसमयैः क्षमापाल रोमाञ्चितम् ॥ ७७ ॥ क्रीडाशैलप्रस्थपद्मासनस्थस्तत्त्वाभ्यासैः स प्रचेता इतीदम् । नामाख्यातं पाश्ववर्तिव्रतीन्द्रैः कुर्वन्नास्ते तत्र संसूत्रितार्थम् ।। ७८ ॥ इत्याकस्मिकविस्मयां कलयतस्तस्मात्क्कमच्छेदिनी ज्योत्स्नावद्यतियामिनीशविषयां वार्तामवात्तोत्सवाम् । दृग्भ्यामिन्दुमणीयितं करयुगेणाम्भोजलीलायितं पारावारजलायितं च परमानन्देन राज्ञस्तदा ॥ ७९ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये द्वितीयः सर्गः । १. प्रतीहारेण. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy