SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। सच्छङ्ख मानसाढे सर इव तरसा मानसस्यातनोति - प्रहृत्ति वीक्षितं यत्तदरिविहतये वः शमीशास्यमस्तु ॥ २२ ॥ सेवां कर्तुं किमेतौ मिहिरहिमरुची पार्श्वयोरेतेदात्त___ स्वश्रीलिप्साकुलाङ्गाविति मनसि सतां शेमुषी प्रादुरस्ति । निर्वाकीर्णदीप्तिप्रतिहततमसी कुण्डले गण्डलग्ने __यत्सत्कर्णापिनद्धे नयतु शिवपदं तन्मुनीन्द्राननं वः ॥ २३ ॥ अम्लानं मौलिमालोल्ललितकपिलरुग्धूलिलुब्धालिजालं व्यालोलारालकालालकममलकलालाञ्छनं यद्विलोक्य । लेखाली लालितालं प्रबलबलकुलोन्मूलिना शैलराजे प्रहन्ना लीलया वो दलयतु कलिलं लोलदृक्तजिनास्यम् ॥ २४ ॥ यद्वन्नासत्ययुक्तः सुरवरदयिताख्यातिमांस्त्वं पवित्रो गोभृद्गोत्रस्य हन्ता बैलभिदहमपि त्वत्समानं तथैव । तस्मादविलेपं जहिहि हरिमितीवाहसत्सत्स्मितैर्य__ तद्वो द्वन्द्वानि विद्वद्वरगुरुवदनं सुप्रसन्नं पिनष्टु ॥ २५ ॥ . इति श्रीजम्बूकविविरचिते जिनशतके जिनमुखवर्णनं नाम तृतीयः परिच्छेदः । ब्राह्मी ब्रह्माधिभर्तुः कृतरतिरसकृद्वैबुधानां विशुद्ध्या ___ गुर्वी भास्वत्सुवर्णावनरुचिखचिता चारुचामीकराद्रेः । चूडा वा रोचमाना दिवि दिवसपतेर्भानुसीमानमुच्चै- रुल्लङ्घयालङ्घनीया बृहदवमवने वन्यवह्नीयतां वः ॥ १॥ १. परितोषम्. २. एतेन मुखेन आत्ता गृहीता या स्वश्रीः सूर्याचन्द्रमसोः स्वकीया शोभा तस्या लब्धुमिच्छा तया आकुलमङ्गं ययोः. ३. विलोक्य. ४. अमलकलः पूर्णिमा चन्द्रस्तस्येवासमन्ताल्लाञ्छनम्. ५. देवपङ्गिः. ६. अत्यर्थे लालिता. ७. इन्द्रेण. ८. मेरौ. ९. पवि वज्रं त्रायते पवित्रः. १०. गोत्राख्यस्य कर्मण इति जिनपक्षे. ११. बलं संनहनाख्यं कर्म. १२. सकलोपद्रवान्. १३. वाणी. १४. ब्रह्म परमपदं तस्याधिभर्ता जिन:. १५. देवसमूहानाम्. १६. अवने रक्षणे या रुचिः; मेरु. चूडापक्षे तु वनस्य रुचिस्तया खचिता. १७. सूर्यस्य किरणसीमाम्. १८, महतामवमानां पापानां वने. १९, दावानलायताम्. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy