SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ काव्यमाला। श्रीजम्बूगुरुविरचितं जिनशतकम् । श्रीमद्भिः स्वैर्महोभिर्भुवनमैविभुवत्तापयत्येष शश्व___ त्सत्स्वप्यस्मादृशेषु प्रभुषु किमिति सैन्मन्युनेवोपरक्ताः । सूर्य वीर्यादैहार्यादभिभवितुमिवाभीशवो यस्य दीप्राः __ प्रोत्सर्पन्त्यङ्गियुग्मप्रभवनखभुवः स श्रिये स्ताजिनो वः ॥ १॥ संसारापारनीरेश्वरगुरुनिरयाशर्मपङ्कौघमन्ना नुद्धर्तु सत्त्वसार्थानिव नखजमृजाजीर्णरज्जूर्यदीयाः । पादाः प्रासीसरन्तः प्रकटितकरुणाः प्रार्थितार्थान्समर्था भर्तुं तीर्थाधिपोऽसौ पृथुदवथुपथप्रस्थितिं वो रुणद्ध ॥२॥ प्रोद्यद्दीपप्रभाढ्यक्रमनखमुकुरकोडसंक्रान्तबिम्बं वकं वृत्तस्य शत्रुः स्वकमधिकरुचिं बिभ्रदभ्रान्तचेताः । पश्यञ्शीतांशुकान्तं प्रणतिकरणतो न व्यरंसीप्रमोदा द्यस्यासौ श्रीजिनेन्द्रो द्रुतमतनुतमस्तानवं वस्तनोतु ॥ ३ ॥ मार्तण्डश्चण्डभावं दधदहनि हिनस्त्यस्तदोषोऽपि पादै बनायँहाय रात्रौ पुनरलिपटलैरारटन्ती रटद्भिः । माम्भोजन्मधाम्नि स्थिततनुलतिकामेवमालोच्य लक्ष्मी रुद्विग्नेवापविघ्नं क्रमकजमगमद्यस्य सोऽव्याज्जिनो वः ॥ ४ ॥ १. शतकस्यास्यैकं सटीकं मनोहरमपर्युषितं नातिशुद्धं चाष्टादशपत्रात्मकं पुस्तकं श्रीशान्तिविजयमुनिभिरस्मभ्यं दत्तम्. तत्र नागेन्द्रकुलोद्भूतसाम्बमुनिप्रणीता समीचीना टीका वर्तते. स च साम्बष्टीकासमाप्तौ 'शरदां सपश्चविंशे शतदशके (१०२५) स्वातिभे च रविवारे । विवरणमिदं समाप्तं वैशाखसितत्रयोदश्याम् ॥' इत्थमात्मनो ग्रन्थनिर्माणसमयं वदति. द्वितीयं तु मूलमात्रं शुद्धं पत्रचतुष्टयात्मकं प्राचीनं पुस्तकं जोधपुरनगरपाठशालाध्यापकपण्डितरामकर्णशर्मभिः प्रहितम्. टीकामुद्रणं तु पुस्तका. न्तराभावाहुष्करमिति मत्वा ततः संक्षिप्तमुपयोगिटिप्पणमात्रमेवात्रोद्धृतम्. २. अस्वामिकमिव. ३. सन्नुत्पद्यमानश्चासौ मन्युस्तेन. ४. हर्तुमशक्यात्. ५. अपारसंसारसमुद्र एव महानरकदु:खं तदेव पकौघस्तत्र ममान्. ६. नखोत्पन्ना दीप्तय एवाजीर्णा नवा रज्जवः. ७. प्रसारितवन्तः. ८. शीघ्रम्. ९. कमलरूपगृहे. १०. निरुपद्रवं यथा स्यात्. ११. च. रणकमलम्. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy