SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषापहारस्तोत्रम् । २३ दाता न हर्ता दिवसं विवस्वानद्यश्व इत्यच्युत दर्शिताशः। सव्याज्यमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमतं नताय ॥ ६ ॥ उपैति भत्त्या सुमुखः सुखानि त्वयि स्वभावाद्विमुखश्च दुःखम् । सदावदातद्युतिरेकरूपस्तयोस्त्वमादर्श इवावभासि ॥ ७ ॥ अगाधताब्धेः स यतः पयोधिर्मेरोश्च तुङ्गा प्रकृतिः स यत्र । द्यावापृथिव्योः पृथुता तथैव व्याप त्वदीया भुवनान्तराणि ॥ ८ ॥ तैवानवस्था परमार्थतत्त्वं त्वया न गीतः पुनरागमश्च । दृष्टं विहाय त्वमदृष्टमैषीविरुद्धवृत्तोऽपि समञ्जसस्त्वम् ॥९॥ स्मरः सुदग्धो भवतैव तस्मिन्नुभूलितात्मा यदिनाम शंभुः । अशेत वृन्दोपहतोऽपि विष्णुः किं गृह्यते येन भवानजागः ॥१०॥ स नीरजाः स्यादपरोऽघवान्वा तद्दोषकीत्यैव न ते गुणित्वम् । स्वतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य ॥ ११ ॥ कर्मस्थिति जन्तुरनेकभूमि नयत्यमुं सा च परस्परस्य । त्वं नेतृभावं हि तयोर्भवाब्धौ जिनेन्द्रनौनाविकयोरिवाख्यः ॥१२॥ सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरन्ति । तैलाय बालाः सिकतासमूहं निपीडयन्ति स्फुटमैत्वदीयाः ॥ १३ ॥ विषापहारं मणिमौषधानि मन्त्रं समुद्दिश्य रसायनं च । भ्राम्यन्त्यहो न त्वमिति स्मरन्ति पर्यायनामानि तवैव तानि ॥ १४ ॥ चित्ते न किंचित्कृतवानसि त्वं देवः कृतश्चेतसि येन सर्वम् । हस्ते कृतं तेन जगद्विचित्रं सुखेन जीवत्यपि चित्तवाह्यः ॥ १५ ॥ १. सूर्यो न ददाति नापहरति केवलमद्यश्व इत्याशां दर्शयन्नशक्तः सन्सव्याज दिवसं गमयति, केवलं कालपेक्षं करोतीत्यर्थः. अन्यत्राशा दिशः. २. यत्र स मेरुवर्तते तत्रैव तुङ्गा प्रकृतिर्नान्यत्र. ३. तव मतेऽनवस्था परमार्थतत्त्वं वर्तते. ४. पुनरावृत्तिः. ५. वाञ्छितवानसि. ६. पापरहितः स ब्रह्मादिदेवसमूहः. ७. सरोवरादेः स्तोकापवादेन स्वल्पमेतदिति निन्दया समुद्रस्य महत्त्वं न ख्याप्यते स तु स्वभावेनैव महान्. ८. जी. वकर्मणोरन्योन्यस्य नेतभावं भवाब्धौ त्वमाख्यः कथितवानसि, यथा समुद्रे नौका नाविकं नयति नाविकश्च नौकां तद्वत्. ९. वत्तः पराङ्मुखाः. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy