SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भक्तामरस्तोत्रम् | वल्गत्तुरङ्गगजगर्जितभीमनादमाजौ बलं बलवतामपि भूपतीनाम् । उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥ ४२ ॥ Acharya Shri Kailassagarsuri Gyanmandir कुन्ताग्रभिन्नगजशोणितवारिवाह वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षा स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ४३ ॥ अम्भोनिधौ क्षुभितभीषणनक्रचक्रपाठीनपीठ भयदोल्बणवाडवाग्नौ । रङ्गत्तरङ्गशिखर स्थितयानपात्रा स्वासं विहाय भवतः स्मरणाद्रजन्ति ॥ ४४ ॥ उद्भूतभीषणजलोदर भारभुंग्नाः शोच्यां दशामुपगताच्युतजीविताशाः । त्वत्पादपङ्कजरजोभृतदिग्धदेहा भर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥ ४९ ॥ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा २ गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४६ ॥ मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥ ४७ ॥ १. वारिवाहा जलप्रवाहाः २. 'चक्रे' इति पाठ: ३. 'भन्नाः,' 'मग्नाः' इति च पाठ:. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy