SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भक्तामर स्तोत्रम् | कुन्दावदातचलचामरचारुशोभ विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्करुचिनिर्झरवारिधार मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३० ॥ छत्रत्रयं तव विभाति शशाङ्ककान्त मुच्चैः स्थितं स्थगित भानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं Acharya Shri Kailassagarsuri Gyanmandir प्रख्यापयत्रिजगतः परमेश्वरत्वम् || ३१ ॥ [गम्भीरताररवपूरितदिग्विभागत्रैलोक्यलोकशुभसंगमभूतिदक्षः । सद्धर्मराजजयघोषणघोषकः स न्खे दुन्दुभिर्नदति ते यशसः प्रवादी ॥ ३२ ॥ मन्दारसुन्दरनमेरुसुपारिजात संतानकादिकुसुमोत्करवृष्टिरुद्धा | गन्धोद बिन्दुशुभमन्दमरुत्प्रयाता दिव्या दिवः पतति ते वचसां ततिर्वा ॥ ३३ ॥ शुंभत्प्रभावलयभूरिविभा विभोस्ते लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती । प्रोद्यद्दिवाकरनिरन्तर भूरिसंख्या दीया जयत्यपि निशामपि सोमसौम्याम् ॥ ३४ ॥ स्वर्गापवर्गगममार्गविमार्गणेष्टः सद्धर्मतत्त्वकथनैकपटुस्त्रिलोक्याः । दिव्यध्वनिर्भवति ते विशदार्थसर्व भाषास्वभाव परिणामगुणप्रयोज्यः || ३९ ॥ ] For Private and Personal Use Only 19 १. गम्भीरेत्यादिपद्यचतुष्टयं श्वेताम्बरर्न व्याख्यातम् अस्माकमप्येतत्प्रक्षिप्तमेव भाति २. 'ध्वनति' ३. उद्धा प्रशस्ता मतल्लिकादयः शब्दाः समासान्तर्गता एव प्रशस्तवाचकाः. उद्धशब्दस्तु समासं विनापीति रामाश्रम्यां द्रष्टव्यम्.
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy