SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० काव्यमाला । (अत्र श्लोकद्वयविनिर्मिते चक्रचित्रे प्रथमतृतीयषष्ठाष्टमाक्षररेखाभ्रमेण कविनामाङ्कश्लोकः । यथा--- 'आर्द्रदेवसुतेनेदं काव्यं धर्मजिनोदयम् । रचितं हरिचन्द्रेण परमं रसमन्दिरम् ॥') स्फुटमिति कथायित्वा सत्कृति प्राप्य दुते गतवति निजगेहं तत्मपेणः समन्यः । अहितविजयलब्वं वित्तमानीय भानया नतिचिरमुपनिन्ये धर्मनाथाय तम् ।। १०३ ॥ लभ्या श्रीविनिहत्य संगरभुवि शुद्धिपोऽभ्युन्नता धिक्तां धर्मपरिच्युताममिति स्वीकारमन्दस्टहः । तद्भर्माभरुचं दधद्वरभरिद्रव्यं सदायों दर्द देवोऽस्तालसमाधिभित्कृतधियां ताम्यन्महवी मुदे ॥ १०४ ॥ (अत्र चक्रबन्धचित्रे तृतीयषष्ठाक्षररेखाभ्रमेण काव्यकविनामाङ्कः । यथा-श्रीधर्माभ्युदयः । हरिचन्द्रकाव्यम् ।) इति महाकविश्रीहरिचन्द्रविरचिते धर्मशाभ्युदये महाकाव्य एकोनविंशः सर्गः । विंशः सर्गः । इत्यब्दानां पञ्चलक्षाणि यावत्क्षीणक्षुद्रारातिरुद्यत्प्रभावः । देवः पारावारवेलावनान्तं प्राज्यं धर्मः पालयामास राज्यम् ॥ १ ॥ रात्रौ तुङ्गे स्फाटिके सौधशृङ्गे तामास्थानीमेकदा स प्रतेने । चन्द्रज्योत्स्नान्तर्हितेऽस्मिन्प्रभावादाकाशस्था या सुधर्मेव रेगे ॥ २ ॥ जीण कालाजातरन्नं न पश्यन्देवस्तारादन्तुरं व्योमभागम् ।। ज्वालालीलां बिभ्रती कल्पवरह्नायोल्कां निप्पतन्ती ददर्श ॥ ३ ॥ आविष्कर्तुं स्फारमोहान्धकारच्छन्नं मुक्तर्मार्गमत्यन्तदुर्गम् । आदौ दिष्टया व्यञ्जिता या ज्वलन्ती वर्तिदीपस्येव शोभाभभार्षीत् ॥ ४ ॥ १. स्वर्णाभदीप्तिम्. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy