SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | स्फुरत्प्रतापस्य ततोऽङ्गभर्तुः सूर्यांशुराशेरिव संनिकर्षम् । कुमुद्वत सा सरसीव कृच्छ्रान्निनाय चैनामिति चाभ्यधत्त ॥ ४४ ॥ अङ्गोऽप्यनङ्गो हरिणेक्षणानां राजाप्यसौ चण्डरुचिः परेषाम् । भोगैरहीनोऽपि हतद्विजिह्नः को वा चरित्रं महतामवैति ॥ ४५ ॥ वक्रेषु विद्वेषिविलासिनीनामुदश्रुधाराप्रसरच्छलेन । भेजुः कथंचिन्न पुनः प्ररोहमुत्खातमूला इव पत्रवलयः ॥ ४६ ॥ संख्येषु साक्षीकृतमात्मसैन्यं खङ्गोऽपि वश्यप्रतिभूरुपात्तः । कृतार्थवत्पत्रपरिग्रहेण दासीकृतानेन विपक्षलक्ष्मीः || ४७ ॥ गङ्गामुपास्ते श्रयति त्रिनेत्रं त्वं निर्जरेभ्यः प्रविभज्य दत्तं । अस्याननेन्दुद्युतिमीहमानो व्योमापि धावन्नधिरोहतीन्दुः ॥ ४८ ॥ यद्यस्ति तारुण्यविलासलीला सर्वस्वनिवेश मनोरथस्ते । तत्कामिनीमानसराजहंसं मूर्त्यन्तरानङ्गममुं वृणीष्व ॥ ४९ ॥ ग्रीष्मार्क तेजोभिरिव स्मरास्त्रस्तप्ताप्युदवत्कमलेऽपि तत्र । सा पल्वले निर्मलमानसस्था न राजहंसीव रतिं बबन्ध ॥ ५० ॥ संपूर्णचन्द्राननमुन्नतांसं विशालवक्षःस्थलमम्बुजाक्षम् । नीत्वा कलिङ्गाधिपतिं कुमारों दौवारिकी सा पुनरित्युवाच ॥ ५१ ॥ खिन्नं मुहुश्श्रारुचकोरनेत्रे प्रौढप्रतापार्कविलोकनेन । नेत्रामृतस्यन्दिनि रोज्ञि साक्षान्निक्षिप्यतां निर्वृतयेऽत्र चक्षुः ॥ ५२॥ अनारतं मन्दरमेदुराङ्गैः प्रमथ्यमानोऽस्य गजैः पयोधिः । शुशोच दुःखान्मरणाभ्युपायं ग्रस्तं त्रिनेत्रेण स कालकूटम् ॥९३॥ चकर्ष निर्मुक्तशिलीमुखां यत्करेण कोदण्डतां रणेषु । जगत्रयालंकरणैकयोग्यमसौ यशःपुष्पमवाप तेन ॥ १४ ॥ चेतश्चमत्कारिणमत्युदारं नवं रसैरर्थमिवातिरम्यम् । त्वमेनमासाद्य पतिं प्रसन्ना श्लाध्यातिमात्रं भव भारती वा ॥ ५५॥ भूतिप्रयोगैरतिनिर्मलाङ्गात्तस्मात्सुवृत्तादपि राजपुत्री | आदर्शविम्बादिव चन्द्रवुद्ध्या न्यस्तं चकोरीव चक चक्षुः ॥ ५६ ॥ १. कुत्सित हर्षवतीं च. २. चन्द्रे, नृपे च. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy