________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म-त्रिपुत्रोऽस्ति १, तत्रैव नगरे धन्यष्टिपत्न्यां शीलवत्यां जातो गुणाकरनामा पुत्रोऽस्ति ३. तत्रैव | मंजूषा
नगरे सार्थपतेः सागरदत्तस्याजयमत्यां पन्यां जातः पूर्णभद्र इति नामा पुत्रोऽस्ति तत्रैव नगरे ईश्वरदत्तस्य श्रेष्टिनः केशवनामा सुतोऽस्ति ५. एतेषां पंचानामपि समानगुणशालिनां जीवानंदेन वैद्यन समं मैत्र्यम नृत्. एकस्मिन दिने ते पंचापि मित्राणि वैद्यगृहे संगताः क्रीमतिस्म, तावता क. श्चित्साधुर्माधुकरी निदां कुर्वस्तेषां नेत्रपथं ययौ, तं कुष्टिनं साधु वीक्ष्य महीधरो राजपुत्रो जीवा. नंदं वैद्यपुत्रं तिरस्करोति. यथा जिषजां जन्म धिगस्तु, ये लोनग्रहग्रस्ता धनांधितधियो धनिनामेव प्रतिक्रियां कुर्वति, न चेदृशां साधूनामुपकारं कुर्वति, एतद्वचनं श्रुत्वा जीवानंदो जगाद, हे रा जेंदुनंदन ! त्वं युवापि वृघ्बुधिवर्तसे, त्वया युक्तमुक्तं, परं कथं क्रियते वैयावृत्त्यं ? वस्तुत्रयं प्रत्येक दीनारलक्षेण लन्यते, तेषु वस्तुषु लदपाकाख्यं तैलं मद्गृहेऽस्त्येव, परं गोशीर्षचंदनं रत्नकंबलं च नास्ति, एतद्वैद्यवचनं श्रुत्वा ते पंचापि मित्राणि हट्टश्रेण्यां गत्वा कंचिन्महेन्य श्रेष्टिनमचिरे,
जोः श्रेष्टिन् ! दीनारलदान्यां गोशीर्षचंदनं रत्नकंबलं च देहि ? श्रेष्टिनोक्तं नो कुमारकाः! आ. | त्यां नवंतः किं कर्तुमित्रवः ? तैरुक्तं रोगिणो मुनेश्चिकित्सां कर्तुकामा वर्तामहे. तेषां कुमाराणा
For Private And Personal Use Only