SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा दिक्पालकोऽस्य सर्ज. ततः सुदाम्याधिष्टायकं दा चमः थाराध्यः, अयं तु जिनचक्रीवस्य नक्ति सेंडा देवा अपि कुर्वते. श्रतो मयाप्यस्य सेवा कार्या. एवं विचार्य तेन सुवस्त्राचरणान्यादाय प्रगोर मुक्तानि, एवं च साशंस-तवाझाकारकः स्वामिन् । पूर्वदिक्पालकोऽस्म्यहं ॥ श्रादेष्टव्यं सदा कृत्यं । स्वकिंकरसमस्य मे ॥ १॥ नगवान श्रीशांति जि. नस्तं देवं सन्मान्य विससर्ज. ततः सुदर्शनसहितः शांतिजनः यामी दिशंप्रति चलतिस्म. स जि. नो वरदामतीर्थस्यासन्ने गत्वा खितः. तस्याधिष्टायकं दक्षिणदिमायकं वरदाममेवं प्रभुस्तथैवासाधयत्. ततोऽसौ वारुणीमाशां प्रभासतीर्थ साधयितुं गतः, तदपि तीर्थ स तथैवासाधयत्. तत जत्तर स्यां दिशि सिंधुनदीतटे ययौ, तत्रापि पूर्वविधिना तेन साधिता सिंधुदेवी. सा देवी च समागत्य विगो रत्नमयं स्नानपीठमढौकयत्, तथा स्वर्णरूप्यमणिमृदादिमयान कुंगानन्यामपि च स्नानसामश्री सुवस्त्राचरणानि चाढौकयत. ऊचे च हे स्वामिस्तवाझाकारिण्यस्म्यहं. इत्युक्त्वा सापि विभुना विसृष्टा स्वस्थानं गता. अथ सेनापतिश्चर्मरत्नेन सिंधुनदीमुत्तीर्य प्रतीचीखमं साधयित्वा विनुपांते समागतः. ततश्चक्र | कृतपूजं स्वामिसैन्यसंयुक्तं वैताब्यस्य तलेऽगमत्. स्मृतमात्रो वैताब्याडिकुमारः प्रजोर्वशवर्त्य जवत्. For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy