SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir ७३ धर्म| यण ३ | गुरु ४ थेर ५ बहुस्सुय ६ तवस्सीसु ॥ वलया एएसि । अनिकनाणोक्नंगे अत मंजूषा ॥१॥ दंसण ए विणए १० बाव-स्सए य ११ बंभवए निरईयारो १२॥ खणलव १३ तवच्चि याए १४ । वेधावचे १५ समाहीय १६ ॥२॥ अपुवनाणग्गहणे ११ । सुअात्ती १० पवयणे १५ पजावणया ५०॥ एएहिं कारणेहिं । तिबयरत्तं जहर जीवो ॥ ३॥ ततः स सिंहनिःक्रीडितं तपश्चचार. एवमन्यान्यपि तपांसि तेन तप्तानि. सम्यग संयमं वर्षलदमन्यून पालयित्वा सानुजो जगवान मेघरथो राजर्षिस्तिलकाचले पर्वतेऽनशनं व्यधात्. मासपर्यतेऽनशनं समाग्य स समाधिना कालं चक्रे. गतो दशमो नवः. एकादशे च नवे स सर्वार्थसिधिसंज्ञे विमाने सुरः संजजे. अय द्वादशो नवः कथ्यते यथा श्तश्चात्रैव भरतक्षेत्रे कुरुदेशे प्रवरपाकारोपगूढं, कपाटपरिखापरिमंडित, सतोरणं, चतुर्दिक्ष वा. पीकृपतमागवाटिकाभिरामं, वृन्नामिनीनालस्थलतिलकोपमानं, पंडितसमृहनगरगुणवर्णनावसरे स्तयमानं, सर्वगुणैः सुंदरं हास्तिनापुरं नाम नगरमस्ति. यस्मिन्नगरे दारिद्यस्यैव दारिद्यमस्ति, अधर्मस्यैव पीमनं, अन्यायस्यैव च निग्रहो नान्यस्येति. तस्मिन्नगरे ईदवाकुवंशतिलको विष्वकसेन व For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy