SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ११ धर्म | पुंडरी किएयां नगर्यौ मेघरथो राजा कृताष्टमतपा नाविजिनेश्वरः प्रतिमया स्थितः शुध्याने वर्तमा मंजूषा नो मया क्या नमस्कृतः एवंविधे शुनध्याने च वर्तमानं तं राजानं सेंडा यपि देवाश्चालयितुं न समर्थाः इत्याकर्ण्य सुरूपातिरूपेतिनाम्न्यौ तद्दल्लने अस्य नृपस्य दोननार्थं तत्समीपमुपेयतुः. ततस्तान्यामुक्तं स्वामिन्नावां देवांगने त्वयि मोहिते स्वर्गादिहायाते तव वल्लभे ततस्त्वमावयो हां पूरय ? यतस्त्वमावयोः प्राणप्रियोऽसि व्यावां त्रिदशाधीशं स्वाधीनं निजकं पतिं विमुच्य त्वयौवन लुब्धे इहागते. इत्यादिनिस्तयो रागपेशलैर्वचनैर्दावनावैश्च मेघरथस्य मानसं न क्षुब्धं. एवं सकलां निशामनुकूखोपसर्गान विधाय प्रातः प्रशांतहृदये विन्नविक्रिये ते एवं संस्तुतःस्म, य था— सरागं हृदयं चक्रे – रागेणापि त्वयावयोः ॥ यदो चित्रं न रक्तोऽसि । प्रदिप्तोऽप्यत्र सुंदर ॥ १ ॥ विलीयते नरो लोह - मयोऽप्यस्महिचेष्टया ॥ न स्तोकमपि ते धीर । चचाल हृदयं तथा ॥ २ ॥ ततस्ते देव्यौ स्वापराधं दमयित्वा तं नृपं नत्वा तङ्गुणश्लाघां कुर्वत्यौ निजाश्रयं जग्मतुः पौषधं प्रतिमांच पारयित्वा मेघरथो राजा प्रातः पारणं विदधे एकस्मिन दिने उद्यानपालकैर्भक्तिपूर्वेस विज्ञप्तः, स्वामिन्! संवर्द्धसे यदद्यात्रनगरे तव जनको घनस्थो जिनः समवासार्षीत्. For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy