SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir ६२ धर्मः | दानी सा राझी चक्रभृज्जन्मसूचकान् गजादिचतुर्दशस्वप्नानद्रादीत्. तया प्रजातोचितया महीगर्नु मंजूषा स्ते कथिताः. राझापि सा राझी पुत्रजन्मकथनेनाहादिता. ततः सा राझी संपूर्णसमये सुतरत्नम जीजनत्. सुतजन्मवर्धापनिकया वर्धापितो राजा तेषां बहूनि दानान्यदापयत्. माता पंचदशे स्वप्ने वज्रायुधं ददर्श तेन पित्रा पुत्रस्य वज्रायुध श्यनिधानं निर्ममे. पंचनिर्धात्रीभिाव्यमानो वज्रायु. धः क्रमेणाष्टवर्षीयो जातः. ततः क्षेमंकरेण राझा कलाचार्यसन्निधौ तस्य सकलकलान्यासः कारि तः. क्रमेण संप्राप्तयौवनोऽसौ वरां कन्यां लक्ष्मीवतीं परिणायितः. तया सह नोगान् लुंजानस्थ त. स्य कालो याति. अनंतवीर्यजीवोऽच्युतकल्पतश्युत्वा वज्रायुधलक्ष्मीवत्योः सुतोऽनवत सहस्रायुधना मा. एवमस्मिन् नवे तो हावपि पितापुत्री जातो. सहस्रायुधोऽपि संप्राप्तयौवनस्तातेन नृपसुतां सु. रूपांकनकश्रियं परिणायितः. तया सार्ध बंधुरान् नोगान भुंजानस्य तस्य क्रमेण शतबलाभिधः पुत्रः संजज्ञे. अन्येयुः क्षेमकरो राजा पुत्रपौत्रसमन्वितः सिंहासनोपविष्टः सभांतरे यावदस्ति तावदीशानकल्पवासी चित्रचूलनामा कश्चिन्मिथ्यात्वी सुरो मिथ्यात्वमोहितमतिर्नास्तिकवादी तत्रागा. | त. यथा-नास्ति देवो गुरुर्नास्ति । नास्ति पुण्यं न पातकं ॥ न जीवः परलोको वेत्यादिना For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy