SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra धर्म | मंजूषा ६० www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir विदग्धेन नीतिनिपुणेन मंत्रिणा कथंचिद्बोधितः, किंचिद्रतशोको वनृव. तत्र नगरे तस्मिन् समये यशोधरनामा गणभृत् समाययौ, उद्यानपालकैर्गुर्वागमनवर्धापनिया वर्धापितोऽपराजितः षोमशभिः सहसैर्नृपानां परिवृतो वंदनार्थ जगाम, तत्र गणधरं नत्वा कृ. तांजलिपुटः पुसे निषणो देशनामशृणोद्यथा - शोकोऽभीष्टवियोगेन । जायते दारुणो जने ॥ स सद्भिः परिहर्तव्य -- स्तत्स्वरूपमिदं यतः || १ || नामांतरः पिशाचोऽयं । पाप्मा रूपांतरस्तथा ॥ तारुयं तमसो ह्येष । विषस्यैष विशेषतः ॥ २ ॥ तस्मादिष्टवियोगाख्य – मद्रोगनिपीमितैः ॥ सुश्रु तोक्तक्रियायुक्तैः । कार्ये धर्मैषधं महत् ॥ ३ ॥ इंद्रजालसरिसं । विज्जुचमकारसबदं सवं ॥ सामनं खदिहं । खएन को परिबंधो ॥ ४ ॥ इत्यादि मुनिनोक्तां देशनां श्रुत्वापराजितो चलनद्रो गतशोको जातः, ततः समुत्पन्नत्रतपरिणामो गृहमागत्य स्वनंदनं राज्ये संयुज्य स परिव्रज्यां स माददे, बहूनि वर्षाणि यावत्तपस्तप्त्वांतेऽनशनं कृत्वा विपद्य सप्तमे गवेऽच्युतकल्पे द्वाविंशतिसाग रोपमा स्त्रिदशेश्वरः संजज्ञे यथानंतवीर्यो नरकादुष्टत्य जंबूदीपे जरतक्षेत्रे वैताढ्ये दक्षिण एयां गगनने पुरे मेघवाहनस्य राज्ञो राज्ञी मेघमालिनी, तस्याः कुक्षौ पुत्रत्वेनोदपद्यत क्रमेण For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy