SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- महाव्रतधरा धीरा । भैक्ष्यमात्रोपजीविनः ॥ सामायिकस्था धर्मोप-देशका गुरखो मताः ॥२॥ गतिप्रपतत्प्राणि-धारणाधर्म नच्यते ॥ संयमादिर्दश विधः । सर्वझोक्तो विमुक्तये ॥ ३॥ स. मंजूषा म्यक्त्वमूलानि पंचा-व्रतानि गुणास्त्रयः॥ शिदापदानि चत्वारि । व्रतानि गृहमेधिनां ॥४॥ ततः स नरसारः सम्यक्त्वमूलं दादशवतरूपं श्राद्यधर्म समासाद्य स्खं धन्यं मन्यमानस्तान प्रणम्य वलित्वा दारूणि राज्ञे प्रेषीत् , स्वयं तु स्वग्रामेऽगात, तदिनादारभ्य महाधर्मपरायणो नव तत्वानि चिंतयन महामनाः कतिचिवर्षाणि धर्म पालयामास. ततः स नयसारः स्वायुःपर्यते विहिताराधनो नमस्कारपरायणो मृत्वा द्वितीयनवे सौधर्मदेवलोके पब्योपमस्थितिकः सुरोऽनवत्. तृतीयनवःश्रीमदयोध्यायां श्रीयुगादिदेवकृते कृतायां श्रीऋषभस्वामिसृनुर्नवनिधीश्वरश्चतुर्दशरत्नाधिपतिनरत. नामा चक्रवर्त्य ऋत. तत्र नयसारो ग्रामचिंतकजीवः प्रथमवर्गाच्च्युत्वा मरीचिव्याप्तदेहत्वान्मरीचिनामा तस्य भरतस्य पुत्रो जातः, क्रमेण वर्धित नद्यौवन याद्ये समवसरणे प्रनोर्महिमानं देवैः क्रियमाणं निरीक्ष्य स्वाम्यंतिके धर्म चाकर्य सम्यक्त्वलब्धधीर्वतमाददे. सम्यग्झानवान पंचसमिति विगुप्तियुक्तो निःकषायो जितेंद्रियः स्थविराणां पुरोगानि पठन्नेकादशांगपाठी ऋषनस्वामिना सार्ध For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy