SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir धर्मः अनेन करतपःप्रनावेणाहमपि तेजसा पितृसमो च्यासमिति. न पुनरमिततेजसा निदानं | - कृतं, हावप्यायुःदये निधनं गती. नक्तस्तुर्यो नवः ॥ ४ ॥ अथ पंचमनवे तो हावपि प्राणतकल्पे दशमदेवलोके विंशतिसागरोपमायुषी देवी जातो. तत्रामिततेजसो जीवो नंदिकावर्तविमाने दि. व्यचूलनामा सुरो जातः, श्रीविजयजीवस्तु स्वस्तिकावर्तविमाने मणिचूलनामा सुरः संजजे. तत्र स्थितौ तौ हावपि सुरौ मनसैव दिव्यं विषयसुखं झुंजानौ नंदीश्वरादितार्थषु यात्रां कुर्वाणा देवाचनस्तोत्रादिधर्मकर्मतत्परौ स्वसम्यक्त्वरत्नं शुभजावेन नितरां निर्मलं चक्रतुः. नक्तः पंचमो भवः. ॥ ५॥ अथ षष्टनवः-अस्मिन जंबूहीपे पूर्व विदेहे मध्यस्थे रमणीयाख्ये विजये सुनगायां महापुर्या गांगीर्यादिगुणोपेतः प्रौढप्रतापयुक्तः स्तिमितसागरनामा नृपोऽस्ति, तस्य राज्ञः शीलालंकृ. ता प्रधानगुणोचितैका जार्या वसुंधरी, द्वितीया चानुछरीनाम्नी वव. अय यो दिव्यचूलनामा थ मिततेजसो जीवः स वायुःदये प्राणतकल्पाच्च्युत्वा राझ्या वसुंधर्याः कुदौ सुतत्वेनावतीर्णः. तदा तया गज १ पद्मसर २ श्चंड ३ वृषनाख्या ४ श्चत्वारः स्वमा हलभृज्जन्मसूचका दृष्टाः. तत्पभावेण समये सा राझी कनकवर्णशरीरं तनयं सुषुवे. तस्यानिधानं पित्रापराजित इति विहितं. तद For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy