SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | लेख्यादिका द्विसप्ततिकलाश्चतुःषष्टिमहिलागुणान् शिल्पशतं च प्रजाहितायोपदिशति एवं त्रिषष्टिलक्षपूर्वाणि विनो राज्यं कुर्वाणस्य व्यतीतानि य स्वामिनं वैराग्यवासनावासितमानसं ज्ञात्वा मंजूषा लोकांतिकदेवा इति विज्ञपयामासुः. हे नाथ! यथा प्रथमं राज्यं प्रवर्तितं तथा प्रथमं धर्मतीर्थ प्र४६ वर्तय ? तत् श्रुत्वा श्रीष घरतं समाकार्य कथयामास, हे वत्स ! राज्यं गृहाण ? वयं संयमं गृ हीष्यामः भरतोऽवोचत् पित्रोः पुरो निषस्य । या शोभा जायते सुते । उचैः सिंहासनस्थस्य । शतांशेनापि सा कुतः || १ || इत्याद्युक्तवंतमपि जरतं संबोध्य स राज्येऽस्थापयत्. बहलीराज्ये बाहुबलिनं संस्थाप्यान्येषां पुत्राणां च राज्यानि दत्वा सांवत्सरिकदानं चापि दत्वा सुदर्शनां शिविकामारुढो देवसंघप रिवृतो जरतादिनिश्च परिवृतः प्रभुः सिघार्थवनमागमत शिविकातः समुत्तीर्य कंकेल्लिपादपायोजा विभुरलंकारान त्यजत् ततो विभुञ्चतुर्मुष्ट्या केशानुञ्चखान. पंचम्या मुष्टिकया यावल्लोचं करोति तावतैर्वा, सामुष्टिधान्य दयोरंसयोरुपरि जयसा वेणीव शुशुने. संसाराब्धिं तरीतुमेषां से वि. लमा शैवललतेव शोनते. पुनः कथं ? यथा - तपोध्यानामिना प्रज्वालितानि यानि कर्मेधनानि For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy