SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | गलप्रदीपं कृत्वा तं समानीय मातृसमीपे मुक्त्वा स्वर्णरत्नवृष्टिं विधाय वाढवरेणैवमवोचत्, यथाजिनस्य जिनमातुर्वा । योऽवद्यं चिंतयिष्यति ॥ तन्मूर्धां शतधा जावी - त्युचैर्गीरमुदीर्य सः ॥ १ ॥ मंजूषा धातृकर्मप्रपंचाय । तत्पंचाप्सरसो हरिः । व्यादिदेश सदेशस्थाः । शश्वद्विश्ववयीगुरोः ॥ २ ॥ एवं सर्वे सुरेश्वराः श्री जिनस्य महिमानं विधाय नंदीश्वरेऽष्टाह्निकां कृत्वा स्वस्थानमगुः पूर्व स्वमे ऋषदर्शनादुरुस्थ ऋपनचिह्नत्वाच पितरौ प्रतोः ऋपन इत्याख्यां चक्रतुः, तद्युग्मजन्मजाताया धन्यकन्यायाः सुमंगलेति नाम चक्रतुः स्वामिनो जन्मतो वत्सरे संपूर्णे जाते सौधर्मेंद्र: सेक्षुयष्टिः पुरो छत्वा स्वामिंस्तव रोचते ? इत्युक्तवेदवाकुवंशं कृत्वेंः स्वस्थानमगमत् ततः प्रभृति वि र्वर्धमानो दिव्यैरुत्तरकुरूद्भवैः फलैरप्रीयत. एवं क्रमेण वर्धितः पंचशतधनुर्देहमानो देवदेवी गणपरीवृतो युवतीजननयनमनोहारियौवनं प्राप, एकस्मिन् दिने कश्चिन्मिथुन कस्तालफलेन दतो मृतः, माता वालिकान्ययुगलैर्नानयेर्पिता, सा सुनंदेति नाम दत्वा पुत्रीवत्पालिता. प्रमुखधिज्ञानेन त्र्यशीतिपूर्वलक्षाणि यावद्भोगफलोदयं झाला शक्रकृतोत्सवो रतिप्रीतिनिजे सुमंगलानंदे प पीत. For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy