SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म | वानंद वैद्यं धिगिति निंदन्नेवमवोचत् किं ते शास्त्रकौशलं ? किं ते ज्ञातृत्वं ? यत्त्वमीदृशानां शरेऽपि निस्पृहानां साधूनां कुष्टानितानां नोपकारं करोषि ? पय साधूनामुपकारकरणेनैव जन्मार्जितं पापमलकालनाय. जीवानंदो जगाद जो राजेंडुनंदन ! त्वया युक्तमुक्तं, परं दीनारदाक्षेणैकैकं वस्तु न्यते, तेषु लक्षपाकाख्यं तैलं मद्गृहे वर्तते, गोशीर्षचंदनं रत्नकंबलं च विलोक्यते. ४० ताते पंचापि मित्राणि कंचिन्महेभ्यमन्येत्य गोशीर्षचंदनं रत्नकंबलं च मूल्येन ययाचिरे, यथा जो श्रेष्टिन् दीनारलान्यां गोशीर्षकंबलौ देहि ? श्रेष्टिनोक्तं किमर्थं ? तैरुक्तं मुने. यावृत्त्यर्थं तत् श्रुत्वा मुदितमानसः श्रेष्टी मूल्यं विनैव कंवलचंदने तेषां कुमाराणामर्पयामास तं तस्ते कुमाराः शुभशकुनैः प्रेरिता जीवानंदेन सहिता मुनेरनुपदं ययुः बाह्योद्याने न्यग्रोधतरोरधः कायोत्सर्गस्थ तं मुनिं ते प्रणमंतिस्म. वैद्यपुवश्च तस्य मुनेर्वैयावृत्यं करोति यथा - ततो मुनिम नुज्ञाप्य ! तैलेनान्यंग्य वैद्यसूः ॥ विलिप्तचंदनं देहे । दिप्तवान रत्नकंबलं ॥ १ ॥ तैलतापेन ते नाथ | व्याकुलास्तत्कलेवरात ।। निःसृत्य शीतले लीनाः । कृमयो रत्नकंवले ॥ २ ॥ य गोशब For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy