SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org. Acharya Shn Kailassagarsuri Gyanmandin धर्म- नर्व श्रीवीरदेवचरित्रं कथ्यते, यथा-ग्रामेश १ स्त्रिदतोमरीचि ३ स्मरः ४ पोटा परिवाद ५। सुरः ६। संसारो बहु -१६ विश्वति १७ रमरो १० नारायणो १५ नारकी २०॥ सिंहो २१ नै मंजना रथिको १२ भवेषु बहुशश्चक्री २३ सुरो २४ नंदनः । श्रीपुष्पोत्तरनिर्जरो २६ ऽवतु जवाहीर २७ त्रिलोकी गुरुः ॥१॥ प्रथमो नवः अस्यैव जंबूहीपस्य प्रत्यग्विवेहविजूषणे महावप्रे विजये जयंती नाम पुर्यस्ति, तस्यां पुर्या म. हासमृठो दो िर्येण नवो जनार्दन व शत्रुमर्दनो नाम राजास्ति, तस्य राज्ञः सेवकः स्वामिसेव. कः स्वामिनक्तोऽकृतपराङ्मुखो दोषान्वेषणविमुखो परगुणग्रहणतत्परो नयसारानिधानो ग्रामचिंत. कोऽस्ति. सोऽन्यदा पृथ्वीपतेः शासनात्सपाथेयो दारुकमादातुं शकटश्रेणिमादाय वने गतः, तस्य वृदाश्छेदयतो विप्रहरसमये व्योग्नि तपनो जठरेऽमिरिवाधिकं दिदिपे, यतः-देहस्नेहस्वरमधुरताबुछिलावण्यलज्जाः। प्राणोऽनंगः पवनसमता क्रोधहानिर्विलासाः ॥ धर्म्य शास्त्रं सुरगुरुनतिः शौ. चमाचारचिंता । नक्तापूर्ण जठरपिठरे प्राणिनां संजवंति ॥१॥ तदानीं समयझैः सेवकैस्तस्य कृते मंम्पोपमस्य तरोरथः सारा रसवती निष्पादिता, कृतस्नानविलेपनो नयसारः सेवकै!जनाय For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy