SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म | बालिका मूर्त्या ज्ञायते यदियं सामान्यपुत्री न भवति, छातोऽहं बहुधनं दत्वैनां गृह्णामि असौ व की मूल्यगृहीतान्यस्य कस्यचिद्दीनस्य हस्ते यास्यति, यतोऽहमेनां स्वगृहे गत्वा पुत्रीवत्पालयिये मम गृहे तिष्टत्याच कदाचिद्दैवयोगतोऽस्याः स्वजनवर्गसंगमोऽपि नवति धनावह एवं विमृश्य तदीप्सितं मूल्यं दत्वा वसुमतीं बालां सानुकंपः स्ववेश्मनि निन्ये, स्वबधीः श्रेष्टी तामपृछत् हे वत्से ! त्वं कस्य कन्यकासि ? ते स्वजनवर्गः कः ? त्वं मा नैषीः, त्वं मम दुहितासि यहं त्वां पुत्रीवत्पालयिष्ये. २४५ एवं वारंवारं श्रेष्टिना पृच्छ्यमानापि लज्जयाधोमुखी यावत्सा किंचिन्न जल्पति तावता मूला बजा, प्रियाऽसावावयोर्दुहितातियत्नेन पुष्पवत्पाव्या लाल्या च. एवं तयोगिरा स्वस्थचित्ता सा बाला स्वगेहे श्व बालेंदुलेखेव नेत्रानंददायिनी तर्फे हे सुखं ववृधे तस्या वाचचंदनवीतलत्वेन हृष्टः श्रेष्टी परिजनैः सह चंदनवालेति तस्या पनिधानं विदधे सा चंदनवाला विनयतो रूपतश्च श्रे नोमुदं ददाना मूलया ददृशे ततः समत्सरा मूला चिंतयति, पुत्रीं कृत्वेयं पालिता, व्यय तामेव रूपवतीं वीक्ष्य मोहितः श्रेष्टी यद्येनां परिणयेत्तर्हि जीवत्यपि मृतास्म्यहं एवं स्त्रैणसुलनतु For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy