SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १४ धर्म | रिंदाणं ॥ तो अबसंपयाणं । पवत्तए पुत्वसूरम्मि ॥ ३॥ एगा हिराकोडी । अव य ाणगा स. मंजूषा यसहस्सा ॥ सूरोदयमाश्यं । दिज्ज जा पायरासान ॥४॥ तिन्नेव य कोडिसया। अठासीयं च हंति कोमीन । थसीयं च सयसहस्सा । एयं संवबरे दिन्नं ।। ५॥ एवं दानं दत्वा पंचाशछनुरायामां, पंचविंशतिधनुर्विस्तृतां, षटत्रिंशघ्नुरुन्नतां चंद्रप्रनाख्यां शिविकां बातृकृतां. दिव्यानु नादात्सुस्कृतशिविकांतनवनादेकीचुतां समारूढो जगवान पालके विमाने देवराज व शुशुने. पु. विं नस्कित्ता माणुसेहिं । साहकुरोमकूवेहिं ॥ पना वहति सीयं । असुरिंदसुरिंदनागिंदा ॥१॥ तां शिविकामारूढो .गवान झातखंडवनं सुरनरगणैः परिवृतः समागात. शिधिकायाः समुत्तीर्थ स ऋषणान्यत्यजत्, पंचमुटिन्निः केशानुद्दधे, तानिंद्रः दीरसमु चिक्षेप, प्रनोः स्कंधे च देवदूष्यं निदधे. एको जगवान वीरः कृतषष्टतपाः करेमि सामाईयमिति कृत्वा चारित्रं प्रत्यपद्यत. जन्मतस्त्रिंशत्तमे वर्षे व्यतीते मार्गशीर्ष श्यामायां दशम्यां तिथौ हस्तोत्तरास्थे चंडे पश्चिमे यामे चारित्रेण समं प्रमोस्तुर्य मन पर्यवझानं समुदपद्यत. ततः स्वामी जगन्नायकः सोदय नंदिवर्धनं झाति वर्ग चापृच्च्य चारित्ररथमारूढो विहाराय प्रतस्थे. मुहूर्तशेषे दिवसे प्रवरं कुमारग्राममनुप्राप्तः तन्न For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy