SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- षणं चेति. ५. तत्र वसुधाराप्रमाणं यथा-घतेरसकोडी । नकोसा तब हो वसुहारा ॥ य. मंजूषा छतेरसलका । जहन्निया हो वसुहारा ॥१॥ ततो देवसन्निपातं दृष्ट्वा राजप्रमुखोऽखिलोऽपि लोकस्ते च तापसाः श्रेयांसन्नवनमुपागताः, तान श्रेयांसः प्रतिपादयति यथा, जो जनाः! समतिलिप्सयैवं निदा प्रदीयते. लोकः पृथति कथं भवता झातं? यत्स्वामिन एवं निदा प्रदीयते. सो. ऽवक् जातिस्मृत्या, मम तु स्वामिना सहाष्टनवसंबंधः पूर्वमासीत् , कौतुकाज्जनः पृडति, के तेऽष्टौ जवाः ? श्रेयांस अाह यदा स्वामीशाने ललितांगनामा देवस्तदानीमहं स्वयंप्रनानाम्नी तस्य देव्यः नवं १. ततः पूर्व विदेहे पुष्कलावती विजये लोहार्गले नगरे नगवान वज्रजंघस्तदानीमहं श्रीमती जार्यानवं १. तत नत्तरकुरौ भगवान युगलिकोऽहं च युगलिन्यजवं ३. ततः सौधर्मे दावपि मित्र देवौ जातौ ४. ततो जगवानपर विदेहे वैद्यपुत्रः, अहं च तदा जीर्णश्रेष्टिपुत्रः केशवनामा मित्रम नवं ए. तत यावामच्युतकल्पे देवौ जातौ ६. ततः पुमरीकियां नगवान् वज्रनानराडहं च सारथ्यनवं 9. ततः सर्वार्थसिधिविमाने स्वामिना सहाहं देवो जातः ७. श्द पुनरहं जगवतः प्रपौत्र | शत. तेषां च स्वप्नानामिदं फलं यद्भगवता निदा दत्तेति. For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy