SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandini धर्म-खशेनाभिषिक्तोऽतीव शोनितवान. तत्रैव सुवछिश्रेष्टिना वमो दृष्टः, सूर्यमंडलात स्रस्तं किरणसह. मंजूषा स्रं श्रेयांसेन तत्र पुनर्यो जितं, तेनाधिकतरं स च संपूर्णो जातः, राझापि पुनस्तत्र स्वप्नो लब्धः, यथा कश्चिदेको महान् पुरुषो महता रिपुबलेन सह युद्धं कुर्वाणः श्रेयांससहायाऊयी जातः, एजे २४० त्रयोऽपि प्रातरंतःसन्नं संतुय परस्परं निजं निजं स्वप्नं निवेदयंतिस्म, न पुनस्ते जानंति किं नवि. ष्यतीति. तदानीं राझोक्तं श्रेयांस कुमारस्य कोऽपि महान लाजो जविष्यतीति निर्णाय विसर्जितायां पर्षदि श्रेयांसोऽपि वनवने गत्वा गवाक्षे यावदुपविष्टोऽवलोकते, तावत स्वामीन किंचिल्लातीति जनोत्कलिकाकोलाहलमाकोडितः, स्वामिनं प्रविशंतं प्रेक्षमाणश्चिंतयति, मया कापीदृशं नेपथ्यं दृष्टपूर्व यादृशं मे पितामहस्येति जातिमस्मार्षीत् , अहोऽहं जगवतः पूर्वनवे सारथिस्तेन समं ती. र्थकरसमीपे प्रव्रज्यामाप्तवान् , तत्र वज्रसेनेन तीर्थकृता कथितमासीधदयं वज्रनानो नरतक्षेत्रे प्रथः मस्तीर्थकृतावीति, स एष नगवान्. तदानोमेव तस्यैको मनुष्यः प्रधानेकुरसकुंनेन सहागत आसी. त्, तमेवेक्षुरसकुंजमादायोपस्थितः श्रेयांसो जाति भगवन् ! गृहाण योग्यामिमामोक्षुरसभिदां? प्रसारय पाणिं ? निस्तास्य च मामिति, कल्पते ति कृत्वा स्वामिनापि पाणी प्रसारितो, निःसृष्टश्च For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy