SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir मंजूषा धर्म- जयमहाति ॥ ६॥ पूर्व बहुजिवाश-महेभ्यश्च वनावतः ॥ प्रासादाः कारिता अस्मिं-स्तीर्थ न. रिधनव्ययात् ।। 3 ॥ एवं गुरूपदिष्टं श्रीशत्रुजयोछारमहिमानं श्रुत्वा विक्रमादित्यो राजा सारकीरकाष्टमयं महत्प्रासादोघारं कारयामास. ततः श्रीविक्रमादित्यः शत्रुजयाचलन क्रमेण वतगिरौ श्री. नेमिनाथं नत्वा तत्रापि पूजास्नात्रध्वजारोपणोछारादि सर्व तीर्थकार्य कृत्वा जिनस्तुति करोतिस्म. अत्र श्रीनेमिनायस्तवनं वाच्यं. एवं इयोस्तीर्थयोस्तदा यात्रां कृत्वा प्रत्यावृत्तो गृहानिमुखं समागबन्मार्गे यथेष्टं याचकेन्यो दानं वितरन् स महामहेनावंती पुरी समागात्. तदिनादारभ्य श्रीसिक. सेनगुरोः पार्श्व प्रत्यहं धर्मकदां शृण्वन् विक्रमादित्यो राजा धर्मकार्येण मनुजजन्म सफलीकरोतिस्म. साहसिकाग्रणी राजा विक्रमार्को न्यायमार्गेण पृथ्वीं पालयन्नत्यंत दानधर्मतत्परो बनव. कृपावा. नस पालश्च दीनानाथेभ्यो दीनारसहस्रादि दापयामास. एकस्मिन् दिने स कोशाध्यदं समाकार्योवाच. जो कोशायद ! त्वयेवं प्रदातव्यं, तथाहिथार्त दर्शनमागते दशशती संनाषिते चायुतं । यहाचा व हसेऽहमाशु भवता लदोऽम्य विश्राएयतां ॥ निष्काणां परितोषते मम पुनः कोटि ममाझा परा। कोशाधीश सदेति विक्रमनृपश्चके For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy