SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | शमासाद्य विक्रमादित्यः श्रीसंघ मेलयामास स्थाने स्थाने कुंकुमपत्रिकां प्रेष्य सर्वत्र च ज्ञापया मास. तेन संवेन सार्धे श्री सिद्धसेनादिपंचशतसूरीशा ग्रंथांतरापेक्षया च पंचसहस्रसूरीशाः सत्कि मंजूषा याकलाप कुशला जिनेश्वरं नंतुं चेलुः एकोनसप्ततिशतं हेमदेवालयाचेलुः, शतत्रयमिता जनम२३० नोहरा रूप्यदेवालयाचेसुः, पंचशतमिता दंतमया देवालयाचेलुः, अष्टादशशत काष्टमया देवालया. चेलुः, एका कोटिदादयं नवशतानि स्थानां, अष्टादशलक्षाणि वाजिनां षट्सहस्राणि हस्तिनां च सह चेदुः तथा - वेसरोष्ट्र वृषादीनां । मनुष्याणां च योषितां ॥ विक्रमादित्य नृपाल - संघसं ख्या न विद्यते || १ || देवालयपताकास्थ - किंकिणीरुचिरकणाः || रेपुराहयितुं सर्व – देशसंघजनानिव ॥ २ ॥ पीनस्कंधाः सदाकारा । नानानृषणभूषिताः । वहति वृषणा देवा-लयान् कुं. जरगामिनः || ३ || दिव्यरूपधराश्चारु- भूषणा हरिणेक्षणाः ॥ चतुःकोपस्थिता देवा-लये चामरपाणयः || ४ || गायंत्यो जिननाथस्य । गीतानि मधुरध्वनि ॥ लीलया चालयंतिस्म । चामराणि मनोहराः || ९ || एवं मार्गे चलन ग्रामे ग्रामे स्नात्रपूजाध्वजादिनिः प्रजावनां च कुर्वन् विक्र मादित्यः शत्रुंजयोपांते ययौ तवानर्गलं दानं ददन् जिनं नंतुं श्रीशत्रुंजयं पर्वतमारुरोह. तत्र स्ना For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy